संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
अष्टपञ्चाशत्तमोऽध्यायः

तृतीयस्थानम् - अष्टपञ्चाशत्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच अग्निदग्धं नरं दृष्ट्वा तच्च दग्धं चतुर्विधम् ईषद्दग्धं मध्यदग्धमतिदग्धञ्च वेदभाक् ॥१॥
सम्यग्दग्धं भिषक्छ्रेष्ठ लक्षणं शृणु पुत्रक ॥२॥
अतिदग्धं मांसगं स्याद्वातपित्तकफाश्रितम् सम्यग्दग्धञ्च निर्दोषं विज्ञेयं च चतुर्विधम् ॥३॥
त्वचा विशीर्यते येन स दाहः पित्तजो भवेत् सरक्तश्च सपित्तश्च पित्तकोपात्प्रदृश्यते ॥४॥
कृष्णवर्णञ्च तत्पित्तं मांसगं तीव्रवेदनम् तस्य वक्ष्यामि संसिद्ध्यै भेषजं भिषजां वर ॥५॥
ईषद्दग्धे काञ्जिकस्य लेपनं सुखहेतवे निम्बपत्राणि सुरसा कुष्ठं धात्रीफलानि च ॥६॥
ईषद्दग्धे यथालाभे लेपनं भिषगुत्तम मध्यदग्धे पयस्या या लेपनी सुखकारिणी ॥७॥
मधुकुष्ठकमञ्जिष्ठाघृतं पक्वं हितं मतम् कुष्ठञ्च यष्टीमधुकं चन्दनैरण्डपत्रकम् ॥८॥
मध्यदग्धे हितो लेपो दुग्धेन परिपेषितः ॥९॥
घृतकर्पूरचूर्णञ्च गैरिकं रोध्रमेव च शुष्कचूर्णं पूयहरं दग्धं संरोहयत्यपि ॥१०॥
आमलक्या तिलं कुष्ठं लेपनं वाग्निदग्धके रोध्रोशीरं समङ्गा च लेपनं शीतवारिणा ॥११॥
अतसी स्नेहमभ्यङ्गमधुयष्टीघृतेन तु लेपाभ्यङ्गे हितं दग्धरोहणं दाहवारणम् ॥१२॥
धूमोपघाते वमनं क्षीरपानं तथोपरि जले च तरणं श्रेष्ठं धूमदाहोपशान्तये ॥१३॥

इत्यात्रेयभाषिते हारीतोत्तरे चिकित्सास्थानं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

तृतीयस्थानं समाप्तम् ॥३॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP