संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
अष्टादशोऽध्यायः

तृतीयस्थानम् - अष्टादशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
पित्तं मरुच्च श्लेष्मा च उदानं कुपितो भृशम्
प्राणः शिरसि सङ्कुप्य कुरुते नष्टचेष्टताम् ॥१॥
प्राणान्नयत्यचैतन्यं नाडीं चेन्द्रियरोधनम्
पतते काष्ठवल्लोको मुखे लालां विमुञ्चति ॥२॥
कण्ठञ्च घुर्घुरायेत फेनमुद्गिरतेऽथवा
कम्पेते हस्तपादौ च रक्तव्यावर्ति लोचनम् ॥३॥
उपस्मारे च लिङ्गानि जायन्ते भिषजां वर
व्यावृत्तं लोचनं क्षामं तमो दाहः शिरोव्यथा ॥४॥
हतप्रभेन्द्रियसंज्ञश्चापस्मारी विनश्यति ॥५॥
तस्य पानाञ्जनालेपमर्दनं पानमेव च
अपस्मारे चोपचार्य घृतं तैलं च धीमता ॥६॥
अगस्तिपत्रं मरिचं मूत्रेण परिपेषितम्
नस्ये शस्तमपस्मारं हन्ति शीघ्रं नरस्य तु ॥७॥
बन्ध्याकर्कोटिकामूलं घृतं शर्करयान्वितम्
नस्ये वापि प्रयोक्तव्यमपस्मारप्रशान्तये ॥८॥
कूष्माण्डखण्डाश्च पक्वरसाश्च सत्र्यूषणैलादलनागकेशरम्
कुमेधिका ग्रन्थकधान्यकानां समांशकेनापि सितप्रियाज्या ॥९॥
प्रत्यूषसे भक्षणकं विधेयं तस्योपरि क्षोरमितं प्रशस्तम्
विहन्त्यपस्मारविकारमाशु विनाशयेच्छीघ्रमसृग्विकारम् ॥१०॥
कूष्माण्डब्राह्मी षड्ग्रन्था शङ्खपुष्पी पुनर्नवा
सुरसासहितं चूर्णं शर्करामधुसंयुतम् ॥११॥
अपस्मारविनाशाय भक्षणे हितमेव च
उन्मादे पित्तरक्ते तु वन्ध्याया गर्भदायकम् ॥१२॥
रास्नामागधिकामूलं दशमूलं शतावरी
चणत्रिवृत्तथैरण्डो भागान्द्विपलिकान्क्षिपेत् ॥१३॥
यष्टीमधुकमृद्वीका शङ्खपुष्पी शतावरी
रास्ना समङ्गा शृतकं त्रिसुगन्धञ्च भीरुम् ॥१४॥
कुष्ठं वैतद्दीपकं च घृतं योज्यं भिषग्वरैः
हन्त्यपस्मारमुन्मादं रक्तपित्तं गुदामयम् ॥१५॥
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च
पचेद्घृतं पुराणं च अपस्मारं नियच्छति ॥१६॥
महाबलाद्यं तैलं च बस्तौ नस्ये प्रशस्यते
शतावर्यादिकं चापि स दैव च हितं भवेत् ॥१७॥
चन्दनाद्यं घृतं चैव प्रयोज्यं चात्र चोत्तमैः
अपस्मारे वाप्युन्मादे वातरोगेऽथवा हितम् ॥१८॥
त्र्यूषणं त्रिफला हिंगु सैन्धवं कटुका वचा
नक्तमालकबीजानि तथा च गौरसर्षपाः ॥१९॥
बस्तमूत्रेण पिष्टैस्तु गुटिका छायाशोषिता
अञ्जनं हन्त्यपस्मारमुन्मादं चैव दारुणम् ॥२०॥
स्मृतिभ्रंशभ्रमीदोषभूतदोषविनाशनम्
ऐकाहिकं द्व्याहिकञ्च चातुर्थिकं ज्वरं हरेत् ॥२१॥
हन्तितिमिरपटलं रात्र्यान्ध्यं च शिरोरुजम्
सन्निपातविस्मरणं चेतयत्याशुमानवम् ॥२२॥
चन्दनं तगरं कुष्ठं यष्टीत्रिसुगन्धवासकम्
मञ्जिष्ठाभीरुमृद्वीकापाठा श्यामाप्रियंगुभिः ॥२३॥
स्वयंगुप्ता पीलुपर्णी विषा रास्ना गवादनी
काकोल्यौ जीरकं मेदे पुष्करं घनवालुकम् ॥२४॥
विदारी वासुमन्ती च वृद्धदन्ती विडङ्गकम्
पद्मकं चैन्द्रवृक्षश्च तथारग्वधचित्रकम् ॥२५॥
धान्यकं पञ्चजीरेण तथा तालीसपत्रकम्
खदिरं निर्यासतगरं कालीयकं च कैकतम् ॥२६॥
नागकेसरं परूषञ्च खर्जूरं चैकत्र मर्दयेत्
भावितं पुनरेवं च मधुना सघृतेन च ॥२७॥
लेहोऽयञ्च सदा शस्तश्चापस्मारेतिदारुणे
उन्मादे कामलारोगे पाण्डुरोगे हलीमके ॥२८॥
राजयक्ष्मे रक्तपित्ते पित्तातिसारपीडिते
रक्तातिसारे शोषे च शिरोरोगे सदाज्वरे ॥२९॥
तमकभ्रमके छर्दिदाहे च समदात्यये
अश्मर्याञ्च प्रमेहेषु कासे श्वासे च पीनसे ॥३०॥
एतेषां च प्रयोक्तव्यः सर्वरोगनिवारणः
वन्ध्यानां च प्रयोक्तव्यो वृद्धानां च विशेषतः ॥३१॥
बालानां च हितश्चैव शृणु चात्र प्रमाणकम्
एवं प्रयोजितो रोगे महाकल्को मतो बुधैः ॥३२॥
बलवान्गुणवांश्चैव भवतीह फलप्रदः
भिषग्भिः कथ्यते लेहः कृष्णात्रेयेणपूजितः ॥३३॥
द्राक्षा दारु तथा निशा च मधुकं कृष्णा कलिङ्गा त्रिवृद्यष्टीका त्रिफला विडङ्गकटुकासृक्चन्दनं दाडिमम् ।
चातुर्जातकनिम्बका च तुरगी तालीसपत्रं घना मेदे द्वे सुरदारु कुष्ठकमलं
रोध्रं समङ्गावरी ॥३४॥
भार्ङ्गीकोलकदाडिमाम्लसहितं काश्मर्यशृङ्गाटकं काम्बोजा शणघण्टिका
लघुतरा क्षुद्रा च रास्नायुतम् ।
चूर्णं शर्करया समं मधु घृतं खर्जूरके संयुतं लिह्यात्कर्षमिदं समस्तबलकृद्धन्त्याश्वपस्मारकम् ॥३५॥
उन्मादञ्च सुदारुणं क्षयमथो यक्ष्मा च पाण्डुश्वसन् कासासृग्रुधिरप्रमेहगुदजं
स्त्रीणां हितं शस्यते ॥३६॥
एतैर्यदि न सौख्यं स्याद्दहेल्लोहशलाकया
ललाटे च भ्रुवोर्मध्ये दहेद्वा मूर्ध्नि मानवम् ॥३७॥
वर्जयेत्कटुकं चाम्लं रक्तपित्तविकारिणाम्
विशेषेण वर्जनीयं सुरापूगकषायकम् ॥३८॥
न सेव्यानि ह्यपस्मारे मोहमूर्च्छाकराणि वा ॥३९॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अपस्मारचिकित्सा नाम अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP