संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
अष्टमोऽध्यायः

तृतीयस्थानम् - अष्टमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
शृणु पुत्र प्रवक्ष्यामि पाण्डुरोग महागदम्
पञ्चैव पाण्डुरोगास्ते सम्भवन्तीह मानुषे ॥१॥
वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः
पञ्चमो रूक्षणः प्रोक्तो वक्ष्ये चैषां तु सम्भवम् ॥२॥
दीर्घाध्वन्ये पीडितो वा ज्वरेण रक्तस्रावेपीडितो वा व्रणेन
चिन्तायासाद्रोधनाद्धे मनुष्य अयं पाण्डुर्जायते सेवते यः ॥३॥
क्षारं चाम्लं कल्यमैरेयसेवा अव्यायामान्मैथुनातिश्रमेणनिद्राणाशेनातिनिद्रादिवापियोगैश्चेतैर्मृत्तिकाभक्षणेन ॥४॥
पथि शिथिलशरीरे रोगसम्पीडिते वा लवणकटुकषायासेवनाम्लेन मृद्भिः
अतिसुरसमजस्रं सेवनातिक्रमेण नयति रुधिरशोषं तेन वै पाण्डुरोगम् ॥५॥
तेनाक्षकूटे श्वयथुः शरीरे पाण्डुत्वमायाति च पीतमूत्रः
निष्ठीवते त्वक् प्रविदीर्यते च सञ्जायते तस्य पुरःसराणि ॥६॥
तोदः परुषत्वशिरोगुरुत्वं त्वङ्मूत्रनेत्रे नखे पीतता स्यात्
वातात्मकं तं मनुजस्य विद्धि लिङ्गरुपेतोऽनिलपाण्डुरोगः ॥७॥
आमत्वपीतत्वकरो हि लोके बिभर्त्ति शोषं कटुतास्यतां च
मन्दज्वरो वै तृषामोहशोफः पीतच्छविः पित्तभवो हि पाण्डुः ॥८॥
तन्द्रालुशोफकफकासयुक्त आलस्यप्रस्वेदगुरुत्वमेवम्
सञ्जायते तस्य कफात्मकोऽसौ नरस्य पाण्डुत्वभवो विकारः ॥९॥
तन्द्रालस्यं श्वयथुवमथू कासहृल्लासशोषा विड्भेदालस्यं परुष नयने
सज्वरो वै क्षुधार्त्तः ।
मोहतृष्णाक्लममथ नरस्याशु पश्येत्सुदूरं त्याज्यो वैद्यैर्निपुणमतिभिः सन्निपातोत्थपाण्डुः ॥१०॥
मृत्तिकाभक्षणेनाथ शृणु पुत्र गदो महान्
पाण्डुरोगो गरिष्ठोऽपि भवेद्धातुक्षयङ्करः ॥११॥
मृद्भक्षणाच्चैव मलं प्रकीर्य स्रोतांसि तुष्यन्ति तु मृत्तिकायाः
तेनैव नासृक् परिवर्त्तयन्ति न तर्पयन्ति वपुषं रसेन ॥१२॥
क्षारात्कषायान्मधुरस्य पानात्स कोपत्याशु नरस्य मृत्सा
श्लेष्मप्रकोपान्मधुरान्करोति मृत्सा न जग्धा हितकारिणी स्यात् ॥१३॥
विकृता एव बलिष्ठा मारुताद्यास्त्रयस्तु द्युतिबलजीवनाशां नाशयन्त्याशु
दोषाः ।
भवति विकलमेवं पाण्डुरोगे शरीरं हरति जठरवह्निं मृत्तिकाभक्षणेन ॥१४॥
गोमूत्रे लोहं मतिमान्स्थापयेत्सप्तरात्रकम्
तस्माच्चूर्णं तु मधुना देयं पाण्ड्वामयापहम् ॥१५॥
त्र्यूषणं त्रिफला मुस्ता विडङ्ग चित्रकं समम् ॥१६॥
भागमेकं लोहचूर्णमपि वेक्षुरसेन भावयेत्
सप्तकाहमलोपि खल्वितं पुनरपि प्रवरं स्यात् ॥१७॥
शीलितं तु मधुनापि घृतेन पाण्डुरोगहृदयामयापहम्
कामलार्शोहलीमकहारि कथितं सुमतिभिश्च पण्डितैः ॥१८॥
त्र्यूषणं त्रिफलया सह चित्रकं मेघचव्यसुरदारुमाक्षिकम्
ग्रन्थिकं च शिखिभृङ्गराजकं योजयेत्पलिकभागिकानिमान् ॥१९॥
चूर्णिताद्द्विगुणमेव योजयेल्लोहचूर्णमपि कज्जलप्रभम्
अष्टभागसममूत्रकल्पितं पाचितं पुनरहो बलप्रदम् ॥२०॥
सेवयेद्बलमुपक्रमं तथा तत्र संयुतमिहास्ति शोभनम्
नाशयेच्च कफकामलान्कृमीन्पाण्डुकुष्ठगुदजान्हलीमकम् ॥२१॥
पुनर्नवाव्योषत्रिवृत्सुराह्वयं निशाह्वयं चव्यफलत्रयं तथा
घना यवा तिक्तवरोहिणी समा द्विभागिकं लोहरजो विमिश्रयेत् ॥२२॥
गवां पयो वा द्विगुणं वियोज्यं दार्व्या प्रलेपं प्रणिधाय धीमान्
छायाविशुष्का गुटिका विधेया क्षौद्रेण मूत्रेण गवां च भक्षयेत् ॥२३॥
ज्ञात्वा बलं रोगबलं नरस्य पाण्ड्वामये कामलसर्वमेहे
गुल्मोदराजीर्णविषूचिकानां शोफातिसारग्रहणीविबन्धान्
शूलक्रिमीनर्शविकारहेतोः ॥२४॥
पञ्चकोलककटुत्रिकं घना देवदारुकृमिशत्रुकोलकम्
एष भागसहितो वियोजितो मिश्रयेत्तदनु चायसं रजः ॥२५॥
तत्र चाष्टगुणमूत्रमध्यतः पाचयेद्भवति येन लेपिका
कारयेद्बदरमात्रया पुनश्छाययापि पिषितञ्च शोषणम् ॥२६॥
कारयेत्सुरभिमथितेन च पानकञ्च शमयेत्सकामलम्
पाण्डुमर्शमतिसारमन्दभुक् शोषमेहगुदजान् क्रिमीनपि ॥२७॥
धात्रीफलानां रसप्रस्थमेकं प्रस्थं तथा चेक्षुरसं विदध्यात्
प्रस्थं तु कूष्माण्डरसप्रदिष्टमार्कं रसं प्रस्थविमिश्रमेकम् ॥२८॥
एकीकृतं मन्दहुताशनेन पाच्यं भवेद्व्यापदशेषमेति
विमिश्रयेदौषधसङ्घमेतत्पलैकमात्रं विपचेच्च पश्चात् ॥२९॥
भृङ्गी सुराह्वं शतपुष्पधान्यं सुगन्धशुण्ठी मधुकं विशाला
सपिप्पलीकं सकटुत्रयं च विडङ्गमुस्ता हपुषादलानि ॥३०॥
भूरिहरिद्राकटुरोहिणीनां दुरालभापौष्करवत्सकानाम्
कुष्ठाजमोदासुरसा दलानि चूर्णं त्वमीषां विनियोजनीयम् ॥३१॥
गुडं पुराणं द्विगुणं तु मध्ये गोघृतेन वटिकां विबन्धयेत्
भक्षणाज्जयतिकामलार्शसं पाण्डुरोगमतिदारुणज्वरान् ॥३२॥
शोफशोषग्रहणी विनिघ्नति वातातिसारक्षयकासगुल्मान् ॥३३॥
गोधूमशालियवषष्टिकमुद्गकानां श्यामाढकीघृतयुतं पयसा सतक्रम्
गाण्डीववास्तुकमथो शतपुष्पवर्त्तापथ्यं हितं निगदितं मनुजस्य पाण्डौ ॥३४॥
जाङ्गलानि च मांसानि भोजने च प्रशस्यते ॥३५॥
तिक्तानि रूक्षाणि च कटुकानि तीव्राणि दाहान्यपि काञ्जिकानि
सुराम्लसौवीरकबीजपूरान् तैलानि वर्ज्यानि च पाण्डुरोगे ॥३६॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने पाण्डुरोगचिकित्सा नाम अष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP