संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
सप्तदशोऽध्यायः

तृतीयस्थानम् - सप्तदशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
समानः संक्रुद्धो रुचिरमपि पित्तं त्वचि गतं नरस्याङ्गे दाह्यं भवति नितरां घोरमपि च ।
कदादन्तोद्घर्षो भवति मनुजां दाह्योदये भवेच्छीतस्यार्त्तिः श्वसनमपि वा शोषमरतिः ॥१॥
पित्तज्वरसमानानि लक्षणानि भिषग्वर
पित्तज्वरवदारभ्य क्रिया दोषोपशान्तये ॥२॥
कुशकासेक्षुमूलानामुशीरं घनवालकौ
क्वाथः शर्करया युक्तः शीत दाहं नियच्छति ॥३॥
पर्पटः सघनोशीरः क्वथितः शर्करान्वितः
शीतपानं निहन्त्याशु दाह्यं पित्तज्वरं नृणाम् ॥४॥
लामज्जचन्दनोशीरैर्लेपनं दाहशान्तये
वीजयेत्तालवृन्तैश्चकदल्यम्भोजसंस्तरे ॥५॥
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्
शस्यते शीतलं वारि दाहतृष्णानिवारणम् ॥६॥
उत्तानस्य प्रसुप्तस्य नाभेरुपरि सन्दधेत्
कांस्यपात्रमये सौख्यं धाराभिः शीतवारिणा ॥७॥
पूरयेत्सुरतं यत्नात्तेन सौख्यं समाप्नुते
शतधौतं घृतमपितद्दाहोपरि धारयेत् ॥८॥
मतिर्धात्रीफलं वापि शीतलजे प्रलेपनम्
दाहशोषातुरस्यापि लेह्यं वा सुखकारकम् ॥९॥
जम्ब्वाम्रपल्लवा न्निम्बंबीजपूररसेन तु
पिष्ट्वाप्रलेपनं दाहे शीघ्रं सुखमभीप्सते ॥१०॥
धारागारं तथा सुशीतलशशी ज्योत्स्ना तु पानानि च वातः शीतलचन्दनं च
कमलं प्रेमानुबन्धस्तथा ।
रामागूहनमर्दनं स्तनयुगे शुक्लार्द्रवस्त्राणि च क्षीरं शर्करशङ्खलोहरजतं
दाहप्रशान्त्यै हितम् ॥११॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने दाहचिकित्सा नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP