संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
पञ्चाशत्तमोऽध्यायः

तृतीयस्थानम् - पञ्चाशत्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच प्रथमे मासि गर्भस्य चलनं दृश्यते यदि तदा मधुकमृद्वीकाचन्दनं रक्तचन्दनम् ॥१॥
पयसालोडितं पीतं तेन गर्भः स्थिरो भवेत् ॥२॥
द्वितीये मासि चलिते मृणाले नागकेशरम् तृतीये मासि गर्भस्य चलनं दृश्यते यदा ॥३॥
तदा मूषककिट्टं तु शर्करापयसा पिबेत् चतुर्थे मासि दाहश्च पिपासा शूलमेव च ॥४॥
ज्वरेण स्त्रीणां यदि गर्भश्चलते तदोशीरचन्दननागकेशरधातकीकुसुमशर्कराघृतमधुदधिपाययेत् ।
पञ्चमेमासे चलिते गर्भे दाडिमीपत्राणि चन्दनं दधि मधु च पाययेत् ।
षष्ठे मासि गैरिकं कृष्णमृत्तिकागोमयभस्म उदकं परिस्रुतं शीतलं चन्दनं शर्करया सह पिबेत् ।
 सप्तमे मासि गोक्षुरसमङ्गापद्मकघनमुशीरनागकेशरं मधुरं पाययेत् ।
अष्टमे मासि रोध्रं मधु मागधिकाञ्च सह दुग्धेन पीतवतीनां चलिते गर्भे स्त्रीणां सुखं सम्पद्यते ॥५॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने चलितगर्भचिकित्सानाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP