संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
एकोनचत्वारिंशोऽध्यायः

तृतीयस्थानम् - एकोनचत्वारिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
विरुद्धपानानि गुरूणि चाम्लपापोदकं सेवनकेन वापि
निद्रा दिवासुप्रतिजागराच्च पित्तं प्रकुप्येद्रुधिराश्रितं तत् ॥१॥
त्वचागतः सर्पति रोगदोषः कुष्ठेति संज्ञा प्रवदन्ति धीराः
पापोद्भवास्ते प्रभवन्ति देहे नृणां भृशं कोपयतां विधिज्ञ ॥२॥
कुष्ठानि चाष्टादशधा वदन्ति तेषां पृथक्त्वेन वदामि लक्षणम्
असाध्यसाध्यानि च कर्मजानि दोषोद्भवानि च सहजानि तानि ॥३॥
कारुण्यपारुष्यमथैव कण्डूरोमप्रहर्षः स्तिमितं तथैषाम्
तोदस्तथा संव्यथनं च देहे त्वचि स्थिते कुष्ठभवेति चिह्नम् ॥४॥
कपालकं चैवमुदुम्बरञ्च तथैव दद्रूणि च मण्डलानि
विसर्पकं हस्तिबलं किणञ्च गोजिह्वकं लोहितमण्डला वा ॥५॥
वैपादिकं चर्मदलं तथान्यं विस्फोटकान्यथ बहुव्रणञ्च
कण्डूर्विचर्ची कथितं तथान्यद्धातुप्रभेदास्त्वचि रोगसिद्धाः ॥६॥
कपालकाभं सितवर्णकञ्च कपाल्यकं तद्गदितं विधिज्ञैः
स्निग्धञ्च सर्वाङ्गगतं च कण्डूमुदुम्बरं तं प्रवदन्ति सन्तः ॥७॥
दद्रूपमं यद्भवते च दद्रूर्दद्रूपमं मण्डलकं तमाहुः
विसर्पकं सर्पति तद्विसर्पे तथान्यमान्तं गजचर्मतुल्यम् ॥८॥
यद्द्रुष्यपारुष्यसकर्कशञ्च गोजिह्वकं स्यात्खलु भेदयोग्यम्
यवासरक्तानि च मण्डलानि सकण्डुकानि व्रणसंयुतानि ॥९॥
ज्ञेयं तु तल्लोहितमण्डलञ्च रक्तोद्भवं तद्रुधिराश्रितञ्च
सवेदनार्त्तस्य परिस्फुटञ्च विपादिका सा कथिता विधेया ॥१०॥
सरक्तवातकुपितेन जाता तथैव विस्फोटकसन्निभा वा
तथापरं नाम बहुव्रणं च सूक्ष्मा च सा सुविदिता नरस्य ॥११॥
कण्डूर्विचर्चीभुवने प्रतीता श्वेतानि सूक्ष्माणि च पाटलानि
विसर्पते यस्य नरस्य रक्तं युवा न केनापि भवेच्च सिद्धः ॥१२॥
शिरीषपुष्पाणि शिरीषकाणिं सन्त्यक्तभावः पुरुषश्च सूक्ष्मः
तोदस्तथा वेपथुवातलिङ्गं पित्तेनशोषभ्रमदाहतृष्णाः ॥१३॥
श्लेष्मोद्भवे कठिनशीतलपाण्डुरञ्च नेत्रे नखेषु च वपुष्यभिलाषता च
मिश्रेण संशृतभवानि भवन्ति यस्य स्यात्सान्निपातिकभवं बहुभिश्च लिङ्गैः ॥१४॥
रूक्षं तथा सकण्डू त्वक्स्थितञ्च मृदु शीतलम्
आस्रावदाहरक्ताभं रक्तस्थं रक्तगं विदुः ॥१५॥
सुस्निग्धं तोदगम्भीरं मांसगञ्च विनिर्दिशेत्
मेदःस्थन्तोदवेष्टत्वं सुस्निग्धं रक्तलोचनम्
अस्थिसंस्थञ्च गम्भीरं विसर्पे नासिकामुखे ॥१६॥
मज्जसंस्थश्च विकलो मज्जास्रावश्च जायते
विशीर्यते च सर्वाङ्गे तथैव शुक्रगं विदुः ॥१७॥
अतो वक्ष्ये समासेन प्रतिकर्म भिषग्वर ॥१८॥
त्वक्स्थे स्वेदस्तथालेपो रक्तस्रावश्च रक्तगे
विरेकं मांसगे प्रोक्तं मेदोगे क्वाथपाचनम् ॥१९॥
अथ तानि च त्रीण्येवमस्थिमज्जागतानि च
वातिके स्वेदनं पथ्यं पित्ते शीतोपचारणम् ॥२०॥
कष्टसाध्यमिदं प्रोक्तमसाध्यं सान्निपातिकम्
रोगकारणमालोच्य तदा कर्म समारभेत् ॥२१॥
पक्षान्पक्षाञ्छोधनं पाचनञ्च मासान्मासान्कारयेद्रेचनञ्च
मासान्कुष्ठे शोधनाय प्रकर्षात्षष्ठे षष्ठे मास्यसृग्मोक्षणञ्च ॥२२॥
वासापटोलफलिनीलवणं वचाञ्च निम्बत्वचं क्वथितमाशु पिबेत्कषायम्
कुष्ठे करोति वमनं मदनान्विते च पथ्याकषाय वमने मदनान्वितेषु ॥२३॥
फलत्रिकं त्रिवृद्दन्ती विरेचकं भिषग्वर
क्वाथो वचोष्णतोयेन पानेस्याद्भिषगुत्तम ॥२४॥
श्वासप्रश्वासयोर्वेध्या शिरा शिरसि चेद्बहिः
ततः प्रयोजनीयञ्च क्वाथस्नेहस्य भोजनम् ॥२५॥
शुण्ठीकणाखदिरपाटलिकापटोलीमञ्जिष्ठाक्षुरविषबिल्वयवानिकानाम्
वासाफलत्रिकजलेन कषायसिद्धः पानान्निहन्ति मनुजस्य च कुष्ठदोषम् ॥२६॥
वासाविडङ्गपिचुमन्दपटोलपाठाशुण्ठीसुरेन्द्रतरुपञ्चतरुमूलपथ्याः
क्वाथो निहन्ति मरुत्प्रभवं च कुष्ठं त्रिःसप्तकेऽहनि महौषधमेव योज्यम् ॥२७॥
नित्यं छिन्नोद्भवाचूर्णं तस्याः क्वाथसमन्वितम्
पीतं जीर्णे सघृतञ्च पीतञ्च षाष्टिकं पयः ॥२८॥
हन्ति कुष्ठानि सर्वाणि सप्तधातुगतानि च ॥२९॥
काश्मर्यदरदघनञ्च कुष्ठं निशाद्वयं काञ्जिककुष्ठमेतत्
लेपे प्रशस्तं विनिहन्ति कुष्ठं विचर्चिकां तथा विसर्पदोषम् ॥३०॥
पिष्टानि तत्र मधुकाञ्जिकमूत्रपिष्टलेपेन कुष्ठमपि दुष्टविचर्चिकाञ्च ॥३१॥
विसर्पदोषे प्रोक्तानि धावनानि च कारयेत्
सौवीरकरसेनापि धावनं त्रिफलाम्बुना ॥३२॥
वातिके चैव कुष्ठे च प्रशस्तं कथितं बुधैः
निम्बपत्रकषाये च यष्टी मधुककल्कितम् ॥३३॥
दुग्धेन शीतलेनापि विदार्याः क्वाथकेन वा
हन्ति कुष्ठं महाघोरं धावनं न प्रशस्यते ॥३४॥
अग्निमन्थपटोलानि मातुलुङ्गदलानि च
सठीपर्पटकः क्वाथो धावनं श्लेष्मरोगिणाम् ॥३५॥
विपादिकां नवनीतेन क्षालयित्वा विदांवर
स्वेदयित्वार्कदुग्धैश्च मधुतैलेन लेपनम् ॥३६॥
खदिरनिम्बकदम्बकं तथा ककुभः पाटलिका शिरीषकम्
कुटजकिंशुकवासुसमोरटः वटकुटं नटपिप्पलिपीलुकम् ॥३७॥
धवमुदुरम्बवेतसमेकतः क्वथितपानविधानघृतेन तु
सकलकुष्ठ विनाशनकारकं भवति चेन्दुसमानवपुर्नरः ॥३८॥
आरग्वधधातकीकर्णिकारधवार्जुनैः सज्जककिंशुकानाम्
कदम्बनिम्बकुटजाटरूषाः खदिरेण युक्ताश्च तथैव मूर्वा ॥३९॥
मूलानि चैषामुपहृत्य सम्यगष्टावशेषे क्वथितः कषायः
घृतेन तुल्यं प्रतिमानवस्य निहन्ति सर्वाणि शरीरजानि ॥४०॥
कुष्ठानिसर्वाणि विसर्पदद्रुविचर्चिका हन्ति नरस्य शीघ्रम् ॥४१॥
खदिरकदरमूर्वावालकं कर्णिकारः कुटजसपरिभद्रारग्वधाश्चेति पिष्टाः
क्वथितमिततमांशं वैघृतपानमस्य विनिहन्ति सकलान् वै कुष्ठवैसर्पदर्पान् ॥४२॥
भल्लात्कत्र्यूषणमक्षचूर्णं कुष्ठञ्च गुञ्जालवणानि पञ्च
फलत्रिकं तैलविपाचितानि चाभ्यञ्जनं हन्ति च दद्रुकुष्ठम् ॥४३॥
अश्वघ्नमूलं मलिनं समङ्गा निशाद्वयं सर्षपचित्रकञ्च
सभृङ्गराजं कुहतुम्बिका च कुष्ठं विडङ्गं मगधा च चूर्णम् ॥४४॥
स्नुह्यर्कदुग्धेन विपाचितं तु तैलं तिलानां परिपक्वमेतत्
अभ्यञ्जनं चैव नरस्य नूनं दद्रूणिकण्डूनि विनाशयेच्च ॥४५॥
हरिद्रा समङ्गा सुराह्वं सचित्रविडङ्गानि कृष्णा विशालाम्बु कुष्ठम्
तथा लाङ्गली चक्रमर्द्दं च गुञ्जा विशाला तथारिष्टपत्राणि चैतत् ॥४६॥
चूर्णं कृतं भावितं वै तथैतद्गुडेन घर्मे विपाच्यम्
हितं लेपने कुष्ठपामाविचर्चीर्नरस्यातिशीघ्रं निहन्ति ॥४७॥
निम्बं पटोलं च किरातकञ्च जाती विशाला सपुनर्नवा च
पयोदलाक्षारसमेव वासा त्रायन्तिका बिल्वककुष्ठयष्टिः ॥४८॥
संचूर्णितं क्षीरदधिसमेतं घृतं विपक्वं परिषेचने च
हितञ्च कुष्ठक्षत दद्रुरक्तं पामविचर्चीर्विनिहन्ति कण्डूम् ॥४९॥
पित्तञ्चैव गदं भूत्वा वातेनैव समीरितम्
सरक्तञ्च प्रकुपितं कुरुते पाण्डुरच्छविम् ॥५०॥
स्तब्धचित्तं विरूपञ्च तस्य च लक्षणम्
असाध्यं कुष्ठं साध्यं वा विज्ञेयं तद्भिषग्वरैः ॥५१॥
ईषद्रक्तं भवेत् पाण्डु सन्निपातोत्थं च जायते
असाध्यं तच्च सर्वाङ्गचित्रं स्निग्धं तदेव तु ॥५२॥
पीतच्छवि पाण्डुररूक्षमेव उपागतं साध्यतमं प्रतीतम्
सम्पाचनं शोधनमेव शस्तं विरेचनं रक्तविमोक्षणञ्च ॥५३॥
वासागुडूचीत्रिफलाकरञ्जपटोलनिम्बार्जुनवेतसानाम्
कृष्णासमङ्गासहितं च कल्कं पाने हितं चित्रकमण्डले च ॥५४॥
खदिरवासकनिम्बपटोलकैर्धवयवासकमेव फलत्रिकैः
सकलकुष्ठविसर्पकमण्डलं विजयते मनुजस्य च पाण्डुरम् ॥५५॥
पाठाविडङ्गमगधासुरदारुचित्रं दद्रुघ्नरात्रि युगलं च तथा समङ्गा
कुष्ठं वचामधुकसैन्धवकाञ्जिकेन पिष्टं तु मूत्रकरुधिररसेन वापि ॥५६॥
प्रलेपने चित्रमथैव सिद्धं विनाशमायाति च कण्डुकुष्ठम्
विचर्चिकां नाशयते च कण्डूं विस्फोटमाशु प्रति सर्पणानि ॥५७॥
भृङ्गराजो हरिद्रा च दूर्वा जाती विडङ्गकाः
कृष्णास्तिलाश्चित्रकाणि तथैव हरिचन्दनम् ॥५८॥
मूत्रेण पेषितं तत्तु लेप्लनं चित्रकुष्ठिनि
हन्ति दद्रूणि सर्वाणि कुष्ठं दद्रूविचर्चिकाः ॥५९॥
न विदाहीनि चाम्लानि वातलानि तथैव च
ज्वरे च प्रोक्तानि पथ्यानि तानि चात्र प्रयोजयेत्
व्रणेषु कुष्ठराजीषु हितमेवोपचारिणाम् ॥६०॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने कुष्ठचिकित्सा नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP