संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
द्विचत्वारिंशोऽध्यायः

तृतीयस्थानम् - द्विचत्वारिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच नासारोगो भवेद्धीमन् क्रिमिजो दोषजः पुनः रक्तजश्च भिषक्छ्रेष्ठ लक्षणञ्च शृणुष्व मे ॥१॥
वाताच्छिरोऽर्त्तिः शोफश्च सदोषे वातपैत्तिकम् कफजे सघनं शीतं क्रिमिजेऽसृगुपवाहनम् ॥२॥
नासापाके गुडशुण्ठ्या वातिके नस्यमेव च शर्कराघृतयष्ट्या च पैत्तिके नस्यमेव च ॥३॥
श्लैष्मिके सुरसावासारसेन विहितञ्च तत् विडङ्गहिंगुमगधाः क्रिमिदोषे हिता मताः ॥४॥
रक्तजेऽसृग्विरेकश्च शिरोरोगस्योपक्रमे ॥५॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने नासारोगचिकित्सा नाम द्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP