संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
द्वात्रिंशोऽध्यायः

तृतीयस्थानम् - द्वात्रिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अत ऊर्ध्वमण्डवृद्धिर्दृश्यते भिषजां वर
बाल्ये मातुः पितुर्दोषाज्जयते वृषणानुगा ॥१॥
दुष्टदाराविहाराच्च वातो बस्तिगतो भृशम्
अण्डस्थानं च सम्प्राप्य तस्य वृद्धिं करोति वै ॥२॥
एकैकसन्निपातश्च चतुर्थः सन्निपातिकः
पित्तदोषात्सन्निपातात्तथाऽसाध्या इमे स्मृताः ॥३॥
दोषान् वक्ष्याम्यौषधानि शृणु तानि भिषग्वर
स्वेदनान्यभ्यञ्जनानि क्वाथ्य पानं विधीयते ॥४॥
शिरःस्रावो भिषक्श्रेष्ठ तेषां वक्ष्यामि लक्षणम्
कम्पश्च मृदुवातेन पित्तेन दाहकज्वरः ॥५॥
कफाद्घनश्च शोषश्च कठिनोवृषणो भवेत्
रसालशल्लकीक्वाथः तर्कारी कटुतुम्बिका ॥६॥
क्वाथसंसेवनार्था च मुष्कवृद्धिः सवातिके
शीततोयावगाहो वा शीतसंसेवनं तथा
शीतशीतैश्चलेपश्च पित्तमुष्के प्रशस्यते ॥७॥
वचालवणतोयेन कदम्बार्जुनसर्षपैः
कषायसेवनैः प्रोक्तं कफमुष्केऽहितापहम् ॥८॥
अरुणवरुणकोलं च शालिपर्णी शतावरी
क्वाथः पित्तसन्निपातमुष्कवृद्धौ विदां वर ॥९॥
वरुणवृक्षादनी चैव दशमूली शतावरी
क्वाथपानं वातिके च मुष्कवृद्धौ हितावहम् ॥१०॥
एतेन भवते सौख्यं तदा कर्मावकारयेत्
कर्णकोषस्य मध्ये तु रक्तान्निर्हारयेच्छिराम् ॥११॥
वामकोष्ठस्य वृद्ध्या तु दक्षिणां हारयेच्छिराम्
उभाभ्यां द्वे शिरे वेध्ये तेन वा तत्सुखं भवेत् ॥१२॥
इति चाण्डक्रिया प्रोक्ता सा चैवोन्नीतरोगिणे ॥१३॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वृषणवृद्धिचिकित्सा नाम द्वात्रिंशोऽध्यायः ॥३२॥


N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP