संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
अष्टचत्वारिंशोऽध्यायः

तृतीयस्थानम् - अष्टचत्वारिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच वन्ध्या स्यात्षट्प्रकारेण बाल्येनाप्यथवा पुनः गर्भकोशस्य भङ्गाद्वा तथा धातुक्षयादपि ॥१॥
जायते न च गर्भस्य सम्भूतिश्च कदाचन काकवन्ध्या भवेच्चैका अनपत्या द्वितीयका ॥२॥
गर्भस्रावी तृतीयाऽथ कथिता मुनिसत्तमैः मृतवत्सा चतुर्थी स्यात्पञ्चमी च बलक्षयात् ॥३॥
तस्योपक्रमणं वक्ष्ये येन सा लभते सुतम् ॥४॥
अजातरजसां स्त्रीणां क्रियते यदि मैथुनम् तेनैव गर्भसङ्कोचं भगत्वमुपगच्छति ॥५॥
तेन स्त्री भवते वन्ध्या गर्भं गृह्णाति नो भृशम् सा च कष्टेन भवति रामा गर्भवती भिषक् ॥६॥
औषधैश्चोपचारैश्च सिद्धिश्चापि न संशयः अनपत्यबलेनापि जायते भिषजां वर ॥७॥
न भवेत्काकवन्ध्या च अनपत्यापि सिध्यति सिध्यन्ती क्षीणधातुत्वाज्जायते सा भिषग्वर ॥८॥
चन्दनोशीरमञ्जिष्ठापटोलं धनवालकम् मधुकं मधुयष्टी च तथा लोहितचन्दनम् ॥९॥
सारिवा जीरकं मुस्तं पद्मकञ्च पुनर्नवा क्षीरेण शर्करायुक्तं पानं पित्तोद्भवे गदे ॥१०॥
ज्ञात्वा योनिविशुद्धिञ्च तत्र दद्यान्महौषधम् चन्दनोशीरमञ्जिष्ठा गिरिकर्णी सिता तथा ॥११॥
क्षीरेणालोडिता पित्ते पुष्पसिद्धिं करिष्यति ॥१२॥
रजोरक्तं परीक्षेत वातपित्तकफात्मकम् सरुजञ्च सकृष्णञ्च पक्वजम्बूनिभं च यत् वातेन बाधितं पुष्पं तच्च संलक्षयेद्बुधः ॥१३॥
तस्य नागरपिप्पल्यौ मुस्ताधन्वयवासकम् बृहत्यौ पाटला चैव क्वाथः सगुडको दधि ॥१४॥
सप्ताहं पाययेद्धीमान्यावत्स्रवति शोणितम् विशुद्धे च तथा रक्ते पाययेत्पयसान्वितम् ॥१५॥
श्वेता च गिरिकर्णी च श्वेता गुञ्जा पुनर्नवा तेन सा लभते गर्भं मासमेकं प्रयोगतः ॥१६॥
जपाकुसुमसङ्काशं कुसुम्भरससन्निभम् दाहशोषमूत्रकृच्छ्रयुक्तं तत् पित्तदूषितम् ॥१७॥
चन्दनोशीरमञ्जिष्ठापटोलं घनवालकम् मधुकं यष्टिमधुकं तथा लोहितचन्दनम् ॥१८॥
पद्मकं पुनर्नवे द्वे शारिवा जीरकं घनम् क्षीरेण शर्करायुक्तं पानं पित्तकृते गदे ॥१९॥
ज्ञात्वा योनिविशुद्धिञ्च तत्र दद्यान्महौषधम् श्वेतार्कमूलं पयसा श्वेता च गिरिकर्णिका ॥२०॥
श्वेताद्रिकर्णीमूलञ्च पानं गोक्षीरसंयुतम् वन्ध्यानां गर्भजननं भवते लक्षणान्वितम् ॥२१॥
सघनं पिच्छलं चापि जाड्यं स्यान्मूत्ररोधनम् आलस्यतन्द्रा निद्रा च कफदुष्टं रजो विदुः ॥२२॥
त्रिफला गिरिकर्णी च तथारग्वधवत्सकौ पयसा पयसा पानं स्त्रीणाञ्च गर्भकारणम् ॥२३॥
बलाद्यं चन्दनाद्यञ्च द्राक्षाद्यं चूर्णमेव च दापयेद् गर्भजननं नारीणां भिषगुत्तमः ॥२४॥
खण्डकाद्यञ्च चूर्णञ्च नारीणां भिषगुत्तमः पुनर्नवाद्यं देयं वा स्त्रीणां गर्भप्रदायकम् ॥२५॥
अथ पथ्यं प्रवक्ष्यामि स्त्रीणां च शृणु पुत्रक कञ्चरं सूरणं चैव तथा चाम्लं च काञ्जिकाम् ॥२६॥
विदाहिकं च तीव्रं च स्त्रीणां दूरे परित्यजेत् वन्ध्याकर्कटकीमूलं लाङ्गली कटुतुम्बिका ॥२७॥
देवदाली द्विबृहती सूर्यवल्ली च भीरुका निर्माल्यं माल्यवस्त्रञ्च तथा स्यादृतुसङ्गमः ॥२८॥
अन्यस्त्रीस्नातमुदकं स्त्रीणां पथ्यमुपक्रमः ॥२९॥
 
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वन्ध्योपक्रमो नामाष्टचत्वारिंशोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP