संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
पञ्चदशोऽध्यायः

तृतीयस्थानम् - पञ्चदशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
धुरिणां गीतैर्नृत्यैर्हास्यैस्तन्द्रां निद्रां दिवा हन्ति
यदा रात्रौ न निद्रा स्यात्तदा कुर्यादिमां क्रियाम् ॥१॥
काकमाच्यास्तु मूलञ्च शिखां बद्ध्वा भिषग्वरः
अधोमुखीं शिखां बद्ध्वा निद्रां जनयति निशि ॥२॥
मस्तुना पादतलकौ मर्दयेन्निद्रयार्थिनाम्
यस्य नो दिवसे निद्रा तस्य निद्रा निशासु च ॥३॥
भयचिन्तया लोभेन या निद्रा न भवेन्निशि
तां चिन्तां च परित्यज्य निद्रा सञ्जायते क्षणात् ॥४॥
सिंही व्याघ्री सिंहमुखी काकमाची पुनर्नवा
वार्त्ताकीनां च मूलानां क्वाथो निद्राकरो नृणाम् ॥५॥
काकजङ्घा चापामार्गः कोकिलाक्षः सुपर्णिका
क्वाथो निद्राकरः शीघ्रं मूलं वा बन्धयेच्छिखाम् ॥६॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने निद्राचिकित्सा नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP