संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
पञ्चत्रिंशोऽध्यायः

तृतीयस्थानम् - पञ्चत्रिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अथातः सम्प्रवक्ष्यामि व्रणानां तु चिकित्सितम्
व्रणाश्चानेकधा प्रोक्ता नानाधातुविकारिणः ॥१॥
दुष्टाम्बुपानाशनसेवनाञ्च क्रोधातिभाराद्व्यसनेन वापि
सञ्जायते दुष्टव्रणोऽपि घोरश्चान्येन रक्तस्य हि दूषणेन ॥२॥
वातेन पित्तेन कफेन वापि द्वन्द्वेन वा दोषसमुच्चयेन
मांसं प्रहृष्य रुधिरं विकीर्य सञ्जायते दुष्टव्रणोऽपि घोरः ॥३॥
त्वग्रक्तानि समेदांसि प्रदूष्यास्थिसमाश्रिताः
दोषाः शोफं शनैर्घोरं जनयन्त्युद्धता भृशम् ॥४॥
सरक्तञ्च सशूलञ्च रुजावच्च सवेपथु
रूक्षं वा वातसम्भूतं विज्ञेयं सरुजं व्रणम् ॥५॥
सप्तदाहस्वरः सृष्टः स्पर्शनं सहते तु यः
शीतः सौख्यं लघुपाकी पित्तात् सञ्जायते व्रणः ॥६॥
कठिनो वर्तुलाकारो घोरः पीतोल्पवेदनः
उष्णसहः स्निग्धतरश्चिरपाकी कफव्रणः ॥७॥
सर्वैर्लिङ्गैर्विजानीयात्सन्निपातसमुद्भवम्
द्वन्द्वजे द्वयदोषस्तु दोषे चापि प्रदृश्यते ॥८॥
अभिघातसमुद्भूता विज्ञेयास्ते चतुर्विधाः
अन्ये नाडीव्रणा ये स्युः सवाताश्च सवेदनाः ॥९॥
अन्ये तु स्रोतसां मध्ये तेषां शृणु चिकित्सितम्
प्रथमं मण्डविस्रावो द्वितीयं स्वेदनं स्मृतम् ॥१०॥
तृतीयं पाचनं प्रोक्तं पाचिते पाटनं तथा
शोधनञ्च प्रयोक्तव्यं तथा रोहणमेव च ॥११॥
पश्चात्क्रमस्तथैव स्याद्व्रणानां हितकारकः
रास्ना वचा तथा शुण्ठीमातुलुङ्गरसस्तथा ॥१२॥
काञ्जिकेन सममेकधावनं वातिके व्रणे
यष्टीमधुकमञ्जिष्ठापटोलनिम्बपत्रकैः ॥१३॥
दुग्धे न क्वथितं शीतं धावनं पैत्तिके व्रणे ॥१४॥
त्रिफला च कदम्बञ्च तथा जम्बु कपित्थकम्
क्वाथः सोष्णकफोद्भूते व्रणे धावनमुत्तमम् ॥१५॥
मातुलुङ्गाग्निमन्यौ च मूलं वा काञ्जिकेन च
सुरदारु तथा शुण्ठी लेपो वातव्रणे हितः ॥१६॥
नलमूर्वा च मधुकं चन्दनं रक्तचन्दनम्
पिष्टं तण्डुलतोयेन पित्तव्रणविनाशनम् ॥१७॥
अङ्कोलकञ्च रोध्रञ्च कदम्बार्जुनवेतसाः
पारिभद्रदलानां तु पिष्ट्वा व्रणविलेपनम् ॥१८॥
पाकं गते व्रणे वापि गम्भीरे सरुजेऽथवा
सरन्ध्रे शोधनं कार्यं धावनं तु भिषग्वरैः ॥१९॥
करञ्जधवनिम्बानां कदम्बार्जुनवेतसैः
पादावशेषे क्वाथेन गम्भीरव्रणधावनम् ॥२०॥
मञ्जिष्ठा च तथा लाक्षारसश्चैव मनःशिला
निशायुगे समायुक्तं पिष्ट्वा वस्त्रपरिस्रुतम् ॥२१॥
मधुयुक्तं शोधनञ्च व्रणानां हितकारकम्
निम्बपत्राणि संक्षिप्य मधुना व्रणशोधनम् ॥२२॥
निम्बपत्रतिलक्षौद्रं दार्वीमधुकसंयुतम्
तथा तिलानां कल्कञ्च शोधनञ्च व्रणेषु च ॥२३॥
तिलका निम्बसीतस्य पत्राणि सुमनासु च
कषायश्च हितश्चैव व्रणानां शोधनेषु च ॥२४॥
विशुद्धञ्च व्रणं ज्ञात्वा म्रक्षयेच्च व्रणं च तत्
नवनीतेन वा श्रेष्ठं तेन नदहते व्रणः ॥२५॥
जातीकरञ्जपिचुमन्दपटोलमत्र यष्टीमधुश्च रजनी कटुरोहिणी च
मञ्जिष्ठकोत्पलमुशीरकरञ्जबीजं स्यात्सारिवा त्रिवृन्मागधिका समांशा ॥२६॥
पक्वं घृतं वै हितमेव व्रणे प्रशस्तं नाडी गते च सरुजे च सशोणिते च
लूताविसर्पमपि हन्ति गभीरयेच्च व्रणाः सदाहकठिना अपिरोहयन्ति ॥२७॥

इति जात्यादि घृतम्
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने व्रणचिकित्सा नाम पञ्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP