संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
द्वात्रिंशोsध्यायः ।

द्वात्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


सर्वमपहाय चिन्त्यं भाग्यर्क्षं प्राणिनां विशेषेण ।
भाग्यं विना न जन्तुर्यस्मात्तद्यत्नतो वक्ष्ये ॥१॥
लग्नान्निशाकराद्वा यन्नवमं तद्गृहं भवेद्भाग्यम् ।
अनयोर्यो बलयुक्तो भाग्यगृहं चिन्तयेदस्मात् ॥२॥
भाग्यर्क्षपतिः कस्मिन्नेको भाग्यर्क्षमाश्रितो विहगः ।
बलवान्मन्दबलो वा तस्याधिपतेस्तु कारको ज्ञेयः ॥३॥
स्वस्वामिदृष्टयुक्तं स्वदेशफलदायकं मुनिभिरुक्तम् ।
अन्येन सहितदृष्टं परदेशफलप्रदं भवति भाग्यम् ॥४॥
दुश्चिक्यगतो भाग्यं पञ्चमभवनस्थितो ग्रहः पश्येत् ।
होरागतश्च बलवान् येषां ते मानवाः श्रेष्ठाः ॥५॥
देवगुरौ भाग्यस्थे मन्त्री रविवीक्षिते नृपतितुल्यः ।
भोगी कान्तः शशिना काञ्चनभा भवति भौमेन ॥६॥
सौम्येन धनी ज्ञेयः सितेन गोवाहनार्थसंयुक्तः ।
सौरेण स्थावरभाक् दृष्टे खरमहिषसंयुक्तः ॥७॥
ऐश्वर्यरत्नकाञ्चनसाहसभागुत्तमश्च वीर्येण ।
रविरुधिराभ्यां दृष्टे वाहनपरिवारवान्पुरुषः ॥८॥
चन्द्रार्काभ्याः दृष्टे सुसमृद्धो वल्लभः पितृजनन्योः ।
ख्यातो नरेन्द्रतुल्यो बहुदारसमन्वितः पुरुषः ॥९॥
ललितः कान्तः सुभगो वरयुवतिविभूषणार्थसम्पन्नः ।
बुधसूर्याभ्यां दृष्टे काव्यकलापण्डितः प्राज्ञः ॥१०॥
उत्सवसमाजशीलो गोमहिषाजवरवारणोपेतः ।
रविसितदृष्टो जीवे भाग्यस्थे स्याद्विनीतश्च ॥११॥
अर्कार्किभ्यां दृष्टे देशपुरश्रेणिनायकः ख्यातः ।
प्राज्ञो गुणवान्सधनो निधिनाथः संग्रहणशीलः ॥१२॥
सेनाचार्यः स्फीतो मन्त्री वा जायते गुरौ भाग्ये ।
दृष्टे कुजचन्द्राभ्यां नानाविधसौख्यभाजनं सुभगः ॥१३॥
उत्तमगृहशयनानां भोगी तेजोन्वितः क्षमाप्रतिमः ।
चन्द्रबुधाभ्यां दृष्टे जातः पुरुषोsतिमतियुक्तः ॥१४॥
आढ्यः कर्मोद्युक्तः शूरः परदारवान् सुतविहीनः ।
इन्दुसिताभ्यां दृष्टे भाग्यगृहे स्याद्गुरौ जातः ॥१५॥
मदबहुलः स्थिरजीवी परदेशरतो विवादशीलः स्यात् ।
अनृतवचनो गुणोनः शशियमदृष्टे गुरौ भाग्ये ॥१६॥
सुप्राज्ञोsतिसुशीलः सुगुणो विद्वान्गृहीतवाक्यश्च ।
सुरुचिरवेषो जीवे कुजबुधदृष्टे भवेद्भाग्ये ॥१७॥
धनवान्विद्यायुक्तो विदेशगः सात्विकोsतिनिपुणश्च ।
क्षितितनयभार्गवाभ्यां दृष्टे क्रूरो नरो जातः ॥१८॥
नीचः पिशुनो द्वेष्यो विदेशगश्चलजनैः समायुक्तः ।
भौमार्किभ्यां दृष्टे भाग्यगृहे सुरगुरौ जातः ॥१९॥
शिल्पज्ञोsतिसुशीलो विद्वान्सुभगो गृहीतवाक्यश्च ।
सुरुचिरवेषो जीवे बुधसितदृष्टे भवेद्भाग्ये ॥२०॥
सुभगो विद्वान्वक्ता ललितः शूरः सुखी विनीतश्च ।
जीवे भाग्योपगते बुधार्किदृष्टे पुमान्भवति ॥२१॥
देवगुरौ भाग्यस्थे काव्यार्कजवीक्षिते पुमान्भवति ।
राजेश्वरराष्ट्राणां पुरोगमो धनसमृद्धश्च ॥२२॥
राश्यधिपेन च दृष्टे जीवे भाग्याश्रिते नृणां ज्ञेयम् ।
एभिः कथितैर्दृष्टे फलमिदमन्यैरसन्दृष्टे ॥२३॥
उत्तमरूपो गुणवान् तेजस्वी पार्थिवो महाविभवः ।
देवगुरौ भाग्यस्थे सर्वग्रहवीक्षिते भवति ॥२४॥
भाग्ये शुभगगनसदो बलिनो राज्यप्रदास्तु विज्ञेयाः ।
स्थावरधनधान्यकरा धर्मायुर्वर्धनाश्चैव ॥२५॥
नीचारिराशिसंस्थाः पापा भाग्ये न सौम्यसंदृष्टाः ।
दुर्बलमधनं कुर्युर्विगतख्यातिं नरं मलिनम् ॥२६॥
स्वे स्वे भवने पुंसां क्रूरा भाग्यर्क्षसंस्थिता ये स्युः ।
ज्ञेयास्त उत्तमशुभा बहुतरगुणसंयुताः शुभैर्दृष्टाः ॥२७॥
पूर्णेन्द्रुयुते भाग्ये वक्रार्किबुधाः प्रधानविर्याश्च ।
व्यस्ता वाsथ समस्ताः प्रधाननृपसंभवो ज्ञेयः ॥२८॥
सकलगगनगेहाः स्वोच्चगा भाग्यराशौ
धनकनकसमृद्धं श्रेष्ठमुत्पादयन्ति ।
अथ शुभविहगेन्द्रैस्तत्र दृष्टे नरेन्द्रं
विनितहरिपुपक्षं दिव्यकांतिं सुकीर्तिम् ॥२९॥
सूर्यश्चन्द्रसहायो भाग्ये स्वल्पायुषं नरं कुरुते ।
नयनव्याधितमाढ्यं सुभगं कलहप्रियं चापि ॥३०॥
भानुर्वक्रसमेतो नानादुःखान्वितं नरं कुरुते ।
कलहप्रियं प्रचण्डं शूरं नृपवल्लभं निपुणम् ॥३१॥
रविसहितः शशितनयो निपुणं दुःखान्वितं बहुविपक्षम् ।
जनयति भाग्ये पुरुषं नानारोगैः परिगृहीतम् ॥३२॥
सुरगुरुसहितः सूर्यो भाग्ये कुर्याद्धनान्वितं पुरुषम् ।
पितरं च धनसमृद्धं दीर्घायुषमार्यमतिशूरम् ॥३३॥
शुक्रसहायः सूर्यो व्याधितदेहं नरं कुरुते ।
प्रियगन्धमाल्यभूषणवस्त्रालङ्कारसंयुतं भाग्ये ॥३४॥
सूर्यः सौरसहायो धनिनं नेत्रातुरं कलहनिष्ठम् ।
व्याधितपितरं कुरुते भाग्ये स्वल्पायुषं पुरुषम् ॥३५॥
चन्द्रो रुधिरसहायो भाग्यं समुपेत्य मातरं हन्यात् ।
कुर्याच्च विकलगात्रं सव्रणदेहं समृद्धं च ॥३६॥
चन्द्रः स्वसुतसमेतः शास्त्रज्ञं पण्डितं विकलदेहम् ।
जनयत्युत्तमपुरुषं बहुवाचं विश्रुतं चैव ॥३७॥
सुरगुरुसहिते चन्द्रे भाग्ये प्रवरः प्रसूयते पुरुषः ।
सौभाग्यधनसमृद्धः सर्वत्र सुखान्वितो धीरः ॥३८॥
चन्द्रो भार्गवसहितो भाग्यगृहे व्याधितं नरं कुरुते ।
कुलटापतिं समृद्धं मातृसपत्नीप्रदं सचिववश्यम् ॥३९॥
रविसुतसहितश्चन्द्रो नवमे राशौ विकृतधर्माणम् ।
जनयति मनुजं पापं माता च कुलच्युता भवति ॥४०॥
रुधिरः सोमजसहितो भाग्यर्क्षे जनयति प्रधानं च ।
नित्योद्विग्नं सुभगं भोगयुतं शास्त्रकुशलं च ॥४१॥
भौमः सुरगुरुयुक्तो भाग्ये धनधान्यभागिनं पुरुषम् ।
पूज्यव्याधितदेहं क्लिष्टं व्रणदीक्षितं प्रसवे ॥४२॥
भार्गवसहितः क्षितिजः परदेशरतं विवादिनं क्रूरम् ।
स्त्रीद्वेषिणं कृतघ्नं जनयति मिथ्याप्रधानं च ॥४३॥
पापं मलिनाचारं परदाररतं विनष्टधनसौख्यम् ।
कुजरविजौ भाग्यगृहे स्वजनविहीनं नरं कुरुते ॥४४॥
सौम्यः सुरगुरुसहितः शास्त्रज्ञं पण्डितं धनसमृद्धम् ।
प्रियवादिनं कलाज्ञं प्रभविष्णुमहत्तरं भाग्ये ॥४५॥
भृगुसुतसहितः सौम्यः ख्यातं च सुपण्डितं धीरम् ।
सुभगं वचनसमर्थं जनयति नीतिप्रियं भाग्ये ॥४६॥
सूर्यजसहितः सौम्यो व्याधितमाढ्यं प्रियान्वितं निपुणम् ।
जनयति भाग्ये पुरुषं सद्वेष्यं बहुकथं चैव ॥४७॥
शुक्रः सुरगुरुसहितो भाग्यगृहस्थो नराधिपं कुरुते ।
चिरजीविनं सुवाक्यं नानाविधसौख्यसम्पन्नम् ॥४८॥
जीवः सौरसहायो भाग्ये धनरत्नभागिनं कुरुते ।
पूज्यं व्याधितदेहं स्वजनविहीनं सदा पुरुषम् ॥४९॥
सौरसहायः शुक्रो व्याधितदेहं नरं कुरुते ।
बहुपुत्रं नृपतीष्टं यशस्विनं शीलसम्पन्नम् ॥५०॥
एवं स्थानविशेषैर्दृष्टिविशेषैश्च निपुणमधिगम्य ।
ब्रूयात्फलनिर्देशं शास्त्रादनुरूपतः प्राज्ञः ॥५१॥
सव्रणगात्रं रूक्षं मृतपितरं मातृवर्जितं कुर्युः ।
बाल्ये क्षुद्रं द्वेष्यं हिंस्रं शशिरुधिरभानवो भाग्ये ॥५२॥
रविचन्द्रबुधा भाग्ये क्लीबाकारं सदुःखितं कुर्युः ।
सर्वजनानां द्वेष्यं विक्रान्तं सत्यवचनं च ॥५३॥
चन्द्रदिवाकरगुरवो नवमे पुरुषस्य सम्भवे यस्य ।
स भवत्युत्तमपुरुषो वाहनधन्सौख्यसम्पन्नः ॥५४॥
रविचन्द्रसिता नवमे स्त्रीकलहैर्नष्टसर्वधनसौख्यम् ।
नृपसंमतं नयज्ञं जनयन्ति नरं प्रियालापम् ॥५५॥
सूर्यनिशाकरसौरा नवमे राशौ नरं सदा कुर्युः ।
प्रबलं चण्डाचारं परभृत्यं लोकविद्विष्टम् ॥५६॥
रविभौमबुधा नवमे कुर्वनित नरं प्रियालापम् ।
भुजगमिवातिक्रुद्धं समरपरं निष्ठुरं प्रवासतरम् ॥५७॥
रविगुरुवक्रा नवमे यनयन्ति नरं सदोद्युक्तम् ।
देवपितृपूजनरतं समृद्धदारं गुणोपेतम् ॥५८॥
कलहप्रियं कुलीनं कन्यानां दूषकं च चपलं च ।
दिवसकरवक्रशुक्रानवमे द्वेष्यं नरं कुर्युः ॥५९॥
साहसिकमतिक्षुद्रं लोकद्वेष्यं प्रियानृतं क्रूरम् ।
पित्रा रहितं बाल्ये कुर्युर्वक्रार्किभानवो नवमे ॥६०॥
रविबुधगुरवो नवमे भाग्यसमेतं धनान्वितं सुभगम् ।
नृपतिप्रियं सुवेषं जनयन्ति नरं सुधीरं च ॥६१॥
रविबुधशुक्रा भाग्ये जनयन्ति नरं प्रकाशिनं कान्तम् ।
रिपुपक्षपरिक्षीणं नृपतिसमं सारवन्तं च ॥६२॥
परदाररतं पापं प्रवासशीलं च निपु७णमतिधृष्टम् ।
आनृतिकमदैवपरं रविबुधसौरा नरं भाग्ये ॥६३॥
भाग्यगृहे रविशुक्रौ जीवश्च नरं सुपण्डितं कान्तम् ।
बहुविषयपतिं वीरं जनयन्ति सुमेधसं प्राज्ञम् ॥६४॥
त्रिदशगुरुसौरसूर्या नवमे यस्येह जायमानस्य ।
स भवेदुत्तमवीर्यो राजा धनवान्गुणैः समृद्धश्च ॥६५॥
कान्तिविहीनं मलिनं भूपतिपरिदण्डितं विभवहीनम् ।
जनयन्ति नरं भाग्ये रविशुक्रशनैश्चरा मूर्खम् ॥६६॥
धनकनकरत्नभाजं जनयन्ति शशिज्ञभूमिजाः पुरुषम् ।
प्रथमे वयसि च तप्तं भाग्यगृहे सर्वनाशेन ॥६७॥
भौमनिशाकरजीवाः कुर्वन्ति नरं जितेन्द्रियं प्राज्ञम् ।
गुरुदेवभक्तिनिरतं विद्याधनभागिनं सुभगम् ॥६८॥
व्रणितांगमरूपं वा प्रभेदिनं स्त्रीप्रियं युवतिवश्यम् ।
युवतिविनाशितसारं भृगुशशिवक्रा नरं नवमे ॥७०॥
गुरुबुधचन्द्रा नवमे कुलवंशविवर्धनं कुर्युः ।
आचार्यं बहुमित्रं नृपतिं बहुसाधनोपेतम् ॥७१॥
मातृसपत्नीजनकं प्रमुदितमानान्वितं प्रचुरमित्रम् ।
कुर्वन्ति सामशीलं भृगुबुधचन्द्रा नरं भाग्ये ॥७२॥
शशिबुधसौरा नवमे क्रूराचारं सुविक्रमं मलिनम् ।
जनयन्ति कुत्सितधियं संग्रामपराङ्मुखं दीनम् ॥७३॥
चन्द्रबृहस्पतिशुक्रा नवमे यस्येह जायमानस्य ।
स भवति महीपतुल्यो नृपतिकुले भूपतिश्चैव ॥७४॥
शशिगुरुसौरा नवमे क्रुवन्ति नरं प्रियालापम् ।
सत्यव्रतं सुशीलं विख्यातं सर्वशास्त्रकुशलं च ॥७५॥
शुक्रेन्दुयमा नवमे कृषिवृत्तिं योनिपोषणानुरतम् ।
कुर्युर्मनुजमपापं नृपकृत्यं लोकविख्यातम् ॥७६॥
तेजस्विनं विशोकं विद्वांसं वाक्स्थिरं विशिष्टं वा ।
कुजबुधजीवा नवमे कुर्वन्ति च मण्डलाधिपतिम् ॥७७॥
बहुविषयपतिं ख्यातं नरेन्द्रसत्कारसत्कृतं चण्डम् ।
कुजबुधशुक्रा भाग्ये कुर्वन्ति नरं सतां सत्यम् ॥७८॥
परवञ्चनासु निपुणं तमोधिकं सर्वशास्त्रमतिबाह्यम् ।
बुधभैमयमा नवमे कुर्युः परतर्कसंमूढम् ॥७९॥
बुधगुरुशुक्रा भाग्ये जनयन्ति नरं सुरोपमं विशदम् ।
विख्यातं नरनाथं विद्वांसं धर्मशीलं च ॥८०॥
शुक्रशनैश्चरशशिजा नवमस्था जातकं प्रकुर्वन्ति ।
मेधाविनं प्रकाशं सुरुचिरवाक्यं सुखोपेतम् ॥८१॥
शनिशुक्रामरगुरवो भाग्यगृहस्था नरं प्रकुर्वन्ति ।
प्रचुरान्नपानविभवं सुभगं सुखितं सुरूपं च ॥८२॥
रविचन्द्रभौमशशिजा जन्मनि भाग्यर्क्षगा नरं कुर्युः ।
धनिनं विद्याकुशलं सुभगं नृपसंमतं चैव ॥८३॥
शुक्रेन्द्रुभौमरवयो मायाचतुरं स्वदारसन्तुष्टम् ।
जनयन्ति सदा भाग्ये पुरुषं बहुनीचकर्माणम् ॥८४॥
शशिसुरगुरुबुधरवयो जन्मनि भाग्यर्क्षमाश्रिताः कुर्युः ।
पुरुषं प्रधानमचलं नरेन्द्रपूज्यं तथा दृष्टम् ॥८५॥
चन्द्रबुधशुक्ररवयो धनेश्वरं धार्मिकं समृद्धं च ।
जनयन्ति नवमसंस्थाः पुरुषं प्रियवादिनं शान्तम् ॥८६॥
तरणिबुधचन्द्रसौरा जन्मनि नवमाश्रिता नरं कुर्युः ।
...............................................................----- ॥८७॥
रविगुरुबुधभूतनया जन्मनि नवमे नरं प्रकुर्वन्ति ।
देवपितृपूजनपरं समृद्धदारं गुणोपेतम् ॥८८॥
शुक्रज्ञभौमसूर्या नवमे जनयन्ति निष्ठुरं सुभगम् ।
साहसनिरतं विधनं रिपुपक्षक्षपितविभवं च ॥८९॥
रविसौरिचान्द्रिभौमा नवमे यस्येह जायमानस्य ।
स भवति परदाररतो विनष्टकोशः सदा दीनः ॥९०॥
शुक्रगुरुभौमरवयो लोके द्वेष्यं पिपासार्तम् ।
जनयन्ति नवमसंस्थाः कन्यानां दूषकं चपलचित्तम् ॥९१॥
गुरुभौमसौरसूर्या नवमे सुखवर्जितं सदोद्युक्तम् ।
जनयन्ति नरं चण्डं विक्रमयुक्तं महासत्वम् ॥९२॥
रविबुधजीवसिताः स्युर्नवमे यस्येह जायमानस्य ।
स भवत्युत्तमपुरुषो धनकनकैश्चर्यसम्पन्नः ॥९३॥
भानुजरविबुधगुरवो नवमे जनयन्ति मानवं निधनम् ।
पापं परदाररतं विद्विष्टं नीचकर्माणम् ॥९४॥
बुधरविजरविसिताः स्युर्भाग्यस्थाने नरं सुभगम् ।
जनयन्ति धनसमेतं सत्यरतं लोकविख्यातम् ॥९५॥
रविगुरुसितभानुसुता जन्मनि नवमर्क्षगा नरं कुर्युः ।
सत्यव्रतं सुवाक्यं गुरुद्विजातिथिषु भक्तम् ॥९६॥
चन्द्रज्ञकुजसुरेज्या जनयन्ति नरं परिच्छदसमृद्धम् ।
बाल्ये मातृवियुक्तं धनान्वितं संस्थिता भाग्ये ॥९७॥
भौमसितशशिजचन्द्रा भाग्ये जनयन्ति तापसं ख्यातम् ।
वाग्ग्मिनमतिदातारं परलोकपरं महाप्राज्ञम् ॥९८॥
रविबुधचन्द्रभौमा जनयन्ति नरं पराङ्मुखं दीनम् ।
क्षुद्रं मायाचतुरं परदाररतं स्थिता भाग्ये ॥९९॥
भौमेन्दुशुक्रजीवा नृपवंशकरं प्रधानमतिशूरम् ।
विद्याधनसुसमृद्धं विख्यातं लोकसंमतं चैव ॥१००॥
शशिवक्रार्किसुरेज्या जनयन्ति नरं पिपासार्तम् ।
कलहप्रियं च नवमे सौभाग्यपरिच्छादातीतम् ॥१०१॥
चन्द्रारभानुजसिता नवमे जनयन्ति निष्ठुरं पापम् ।
मायाविनं च पुरुषं शौचाचारैर्विहीनं च ॥१०२॥
सितगुरुशशिजशशाङ्का जन्मनि भाग्यर्क्षमाश्रिता धनिनम् ।
जनयन्ति धर्मसक्तं नरं कलासु प्रसिद्धं च ॥१०३॥
प्राज्ञं नृपतिं कुलजं प्रधानमतिवित्तसंयुतं कान्तम् ।
सौम्येन्दुशुक्रजीवा जनयन्ति नरं तु विख्यातम् ॥
गुरुसौम्यशुक्रचन्द्रा भाग्ये युक्ताः प्रजायमानस्य ।
यस्य स भाग्ये युक्तो लोके पुरुषोत्तमो ज्ञेयः ॥
भानुजबुधगुरुचन्द्रा जनयन्ति नरं परं सुनयम् ।
भाग्यस्थिताः समृद्धं नीतिज्ञं चारुवेषं च ॥१०४॥
शनिशुक्रबुधशशाङ्का जन्मनि भाग्यस्थिता नरं कुर्युः ।
मेधाविनं प्रचण्डं जननीतिविशारदं धन्यम् ॥१०५॥
चन्द्रशनिशुक्रजीवा जन्मनि नवमस्थिताः प्रकुर्वन्ति ।
मायाविनं प्रचण्डं नरेष्वजेयं नरं धीरम् ॥१०६॥
भौमज्ञसूरिशनयो नवमस्थानोपगा नरं कुर्युः ।
रिपुपक्षपरिक्षीणं रणप्रचण्डं सुधीरं च ॥१०७॥
भौमज्ञशुक्रशनयः कुर्वंति दशानुगतं सुशीलं च ।
जनयन्ति नवमसंस्था धनयुक्तं भक्तियुक्तं च ॥१०८॥
भौमभृगुजीवरविजा जनयन्ति नरं धनैः परित्यक्तम् ।
क्षुद्रं दयाविरहितं विहीनसत्वं स्थिता भाग्ये ॥१०९॥
त्रिचतुःपञ्चखगेन्द्रास्तथा च षट्‍ सप्त संस्थिता भाग्ये ।
प्रात्ययिकं धनवन्तं कुर्युर्नृपतिं च बुधसहिताः ॥११०॥
जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहाः पुरुषम् ।
व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम् ॥१११॥
उक्तं बहुप्रकारं भाग्यगृहे बादरायणादिकृतम् ।
ग्रहयोगेक्षणभावैर्विचिन्त्य बुद्ध्या वदेदन्यत् ॥११२॥
इति कल्याणवर्मविरचितायां सारावल्यां भाग्यचिन्तानाम द्वात्रिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP