संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
षष्ठोsध्यायः ।

षष्ठोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


स्वर्क्षत्रिकोणतुङ्गस्था यदि केन्द्रेषु संस्थिताः ।
अन्योन्यं कारकास्ते स्युः केन्द्रेष्वेव हरेर्मतम् ॥१॥
रवितनयो जूकस्थः कुलीरलग्ने बृहस्पतिहिमांशू ।
मेषे कुजो गवि सितः परस्परं कारका एते ॥२॥
तुङ्गसुहृत्स्वगृहांशे स्थिता ग्रहाः कारकाः समाख्याताः ।
मेषूरणे च रविरिति विशेषतो वक्ति चाणक्यः ॥३॥
लग्नस्थाः सुखसंस्था दशमस्थाश्चापि कारकाः सर्वे ।
एकादशेsपि केचिद्वाञ्छन्ति न तन्मतं मुनीन्द्राणाम् ॥४॥
नीचकुले संभूतः कारकविहगैः प्रधानतां याति ।
क्षितिपतिवंशसमुत्थो भवति नरेन्द्रो न सन्देहः ॥५॥
कारकवेधो बलवान्मूलं योगेषु कीर्तितो हरिणा ।
तस्मात्फलनिर्देशः कारकवेधादिभिर्वाच्यः ॥६॥
इति कल्याणवर्मविरचितायां सारावल्यां कारकाध्यायः षष्ठः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP