संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
पञ्चदशोsध्यायः ।

पञ्चदशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


यवनाचार्यैर्वृद्धैर्द्विग्रहयोगेषुय यत्फलं प्रोक्तम् ।
तदहमपहाय मत्सरमधुना वक्ष्ये विशेषेण ॥१॥
युवतीनां वशगः स्यादविनीतः कूटवित्पृथुलवित्तः ।
आसवविक्रयकुशलो रव्युडुपत्योः क्रियानिपुणः ॥२॥
ओजस्वी साहसिको मूर्खो बलसत्वसंयुतोsनृतवाक् ।
पापमतिर्वधनिरतो सर्विकुजयोः स्यात् प्रचण्डश्च ॥३॥
सेवाकृदस्थिरधनो रविज्ञयोः प्रियवचा यशोर्थः स्यात् ।
आर्यः क्षितिपतिदयितः सतां च बलरूपवित्तविद्यावान् ॥४॥
बहुधर्मो नृपसचिगः समृद्धिमान्मित्रसंश्रयाप्तार्थः ।
सूर्ये बृहस्पतियुते भवेदुपाध्यायसंज्ञश्च ॥५॥
शस्त्रप्रहरणविद्याशक्तियुतो नेत्रदुर्बलश्चरमे ।
रङ्गज्ञो रविसितयोः स्त्रीसङ्गाल्लब्धबन्धुघनः ॥६॥
धातुज्ञो धर्ममयः स्वधर्मनिरतः प्रणष्टसुतदारः ।
निजवंशगुणैः शुद्धः शनिरव्योरल्पशीलश्च ॥७॥
शूरो रणप्रतापी मल्लोsसृग्वेदनांर्तदेहश्च ।
मृच्चर्मधातुशिल्पी कूटज्ञश्चन्द्रकुजयोगे ॥८॥
काव्यकथास्वतिनिपुणः सधनः स्त्रीसंमतः सुरूपश्च ।
स्मितवदनः शशिबुधयोर्धर्मरुचिः स्याद्विशिष्टगुणः ॥९॥
दृढसौहृदो विनीतः स्वबन्धुसंमानवर्धनेशश्च ।
गुर्विन्द्वोः शुभशीलः सुरद्विजेभ्यो रतो भवेत्पुरुषः ॥१०॥
स्रग्धौतांबरयुक्तः क्रियाविधिज्ञः कुलप्रियोsत्यलसः ।
क्रयविक्रयेषु कुशलः शशिभार्गवयोः सदा योगे ॥११॥
जीर्णवधूजनरमणो गजाश्वसम्पादको विगतशीलः ।
वश्यो विधनः पुरुषः पराजितः स्याच्छशाङ्कशनियोगे ॥१२॥
स्त्रीदुर्भगोsल्पवित्तः कुजबुधयोरौषधक्रियानिपुणः ॥१३॥
शिल्पश्रुतिशास्त्रज्ञो मेधावी वाग्विशारदो मतिमान् ।
अस्त्रप्रियप्रधानः सुरगुरुकुजयोः समागतयोः ॥१४॥
पूज्यो गणप्रधानो गणितज्ञः परयुवतिभी रतो धूर्तः ।
द्यूतानृतशाठ्यरतो विटश्च सितरुधिरसंयोगे ॥१५॥
धात्विन्द्रजालकुशलः प्रवञ्चकस्तेयकर्मकुशलश्च ।
कुजसौरयोर्विधर्मः शस्त्रविषघ्नः कलिरुचिः स्यात् ॥१६॥
नृत्तविधेर्विज्ञाता प्राज्ञोsपि च गेयशास्त्रविन्मनुजः ।
बुधगुरुयोगे मतिमान्सौख्ययुतो जायतेsवश्यम् ॥१७॥
अतिशयधनो नयज्ञो बहुशिल्पो वेदवित्सुवाक्यः स्यात् ।
गीतज्ञो हास्यरतिर्बुधसितयोर्गन्धमाल्यरुचिः ॥१८॥
ऋणवान् डम्भप्रायः प्रपञ्चकः सत्कविर्गमनशीलः ।
निपुणः शोभनवाक्यो बुधशनियोगे पुमान् भवति ॥१९॥
जीवति विद्यावादैर्विशिष्टधर्मस्थितः प्रमाणयुतः ।
जीवसितयोर्मनुष्यो विशिष्टदारो भवेन्मतिमान् ॥२०॥
शूरो वित्तसमृद्धो नगराधिपतिर्यशस्वी च ।
शनिजीवयोः प्रधानः श्रेणिसभाग्रामसंघानाम् ॥२१॥
दारुविदारणदक्षः क्षुरचित्राश्मादिकर्मशिल्पी च ।
मल्लोsटनः पशुपतिः शनिसितयोगे पुमान् भवति ॥२२॥
उक्तं फलं गगनगा यद्यन्योन्यगणस्थिताः ।
अधमादि विकल्पेन कुर्वन्ति विकृतिं तथा ॥२३॥
इति कल्याणवर्मविरचितायां सारावल्यां
द्विग्रहयोगो नाम पञ्चदशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP