संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
त्रयोदशोsध्यायः ।

त्रयोदशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


सुनफाsनफादुरुधरा भवन्ति योगाः क्रमेण रविरहितैः ।
वित्तान्त्योभयसंस्थैः कैरववनबान्धवाद्विहगैः ॥१॥
एते न यदा योगाः केन्द्रग्रहवर्जितः शशाङ्कश्च ।
केमद्रुमोsतिकष्टः शशिनि समस्तग्रहादृष्टे ॥२॥
सुनफानफासरूपास्त्रिंशद्योगा ( ३० ) स्त्रिसंगुणा षष्टिः ( १८० ) ।
संख्या धौरुधुराणां प्रस्तारविधौ समाख्याताः ॥३॥
श्रीमान् स्वबाहुविभवो बहुधर्मशीलः
शास्त्रार्थविद्बहुयशाः स्वगुणाभिरामः ।
शान्तः सुखी क्षितिपतिः सचिवोsथ वा स्यात्
सूतः पुमान् विपुलधीः सुनफाभिधाने ॥४॥
वाग्मी प्रभुर्द्रविणवानगदः सुशीलो
भोक्तान्नपानकुसुमाम्बरंभामिनीनाम् ।
ख्यातः समाहितगुणः सुखशस्तचित्तो
योगे निशाकरकृते त्वनफे सुवेषः ॥५॥
वाग्बुद्धिविक्रमगुणैः प्रथितः पृथिव्यां
स्वातन्त्र्यसौख्यधनवाहनभोगभोगी ।
दाता कुटुम्बधनपोषणलब्धखेदः
सद्धृत्तवान् दुरुधुराप्रभवो धुरिस्थः ॥६॥
कान्तान्नपांनगृहवस्त्रसुहृद्विहीनो
दारिद्र्यदुःखगददैन्यमलैरुपेतः ।
प्रेष्यः खलः सकललोकविरुद्धवृत्तिः
केमद्रुमे भवति पार्थिववंशजोsपि ॥७॥
केन्द्रादिस्थैर्गहैर्योगाः कीर्तिता येsनफादयः ।
तान् प्रधानान् समानान् स्वांश्चन्द्ररूपान्विचिन्तयेत् ॥८॥
भौमादीनां बलं देशं जातस्य च कुलं बुधः ।
विज्ञाय प्रवदेत् सम्यक् सुनफादिकृतं फलम् ॥९॥
विक्रमवित्तप्रायो निष्ठुरवचनश्चमूपतिश्चण्डः ।
हिंस्त्रो दम्भविरोधी सुनफायां भौमसंयोगे ॥१०॥
श्रुतिशास्त्रगेयकुशलो धर्मपरः काव्यकृन्मनस्वी च ।
सर्वहितो रुचिरतनुः सुनफायां सोमजे भवति ॥११॥
विद्याचार्यं ख्यातं नृपतिं नृपतिप्रियं वाsपि ।
सुकुटुम्बधनसमृद्धं सुनफायां सुरगुरुः कुरुते ॥१२॥
स्त्रीक्षेत्रवित्तविभवश्चतुष्पदाढ्यः सुविक्रमो भवति ।
नृपसत्कृतः सुधीरो दक्षः शुक्रेण सुनफायाम् ॥१३॥
निपुणमतिर्ग्रामपुरैर्नित्यं संपूजितो धनसमृद्धः ।
सुनफायां रविपुत्रे क्रियासु गुप्तो भवेद्धीरः ॥१४॥
इति सुनफाप्रकारः ।
चोरस्वामी धृष्टः स्ववशो मानी रणोत्कटः क्रोधी ।
श्रेष्ठः श्लाघ्यः सुतनुः कुजेsनफायां सुलाभश्च ॥१५॥
गन्धर्वलेख्यपटुः कविः प्रवक्ता नृपाप्तसत्कारः ।
रुचिरतनुस्त्वनफायां प्रसिद्धकर्मा बुधेन भवेत् ॥१६॥
गाम्भीर्यसत्वमेधास्थानरतो बुद्धिमान् नृपाप्तयशाः ।
अनफायां त्रिदशगुरौ संजातः सत्वविद्भवति ॥१७॥
युवतीनामतिसुभगः प्रणयी क्षितिपस्य गोपतिः ख्यातः ।
कान्तः कनकसमृद्धस्त्वनफायां भार्गवे भवति ॥१८॥
विस्तीर्णभुजो नेता गृहीतवाक्यश्चतुष्पदसमृद्धः ।
दुर्वनिताया भक्तो गुणसहितश्चार्कपुत्रेण ॥१९॥
इत्यनफाप्रकरणम् ।
आनृतिको बहुवित्तो निपुणोsतिशठोsधिको लुब्धः ।
वृद्धासतीप्रसक्तः कुलाग्रणीः शशिनि भौमबुधमध्ये ॥२०॥
ख्यातः कर्मसु विभवी बहुजनवैरस्त्वमर्षणो हृष्टः ।
कुलरक्षी कुजगुर्वोः सङ्ग्रहशीलः शशिनि मध्ये ॥२१॥
उत्तमरामः सुभगो विवादशीलः शुचिर्भवेद्दक्षः ।
व्यायामी रणशूरः सितारयोर्मध्यगे चन्द्रे ॥२२॥
कुत्सितयोषिद्रमणो बहुसंचयकारको व्यसनतप्तः ।
क्रोधी पिशुनो रिपुमान् यमारयोः स्याद्दुरुधरायाम् ॥२३॥
धर्मपरः शास्त्रज्ञो वाचालः सत्कविर्धनोपेतः ।
त्यागयुतो विख्यातो बुधगुरुमध्ये स्थिते चन्द्रे ॥२४॥
प्रियवाक् सुभगः कान्तः प्रनृत्तगेयादिषु प्रियो भवति ।
सेव्यः शूरो मन्त्री बुधसितयोर्दुरुधुरायोगे ॥२५॥
देशाद्देशं गच्छति वित्तपरो नातिविद्यया सहितः ।
चन्द्रेsन्येषां पूज्यः स्वजनविरोधी ज्ञमन्दयोर्मध्ये ॥२६॥
धृतिमेधाशौर्ययुतो नीतिज्ञः कनकरत्नपरिपूर्णः ।
ख्यातो नृपकृतकरो गुरुसितयोर्दुरुधुरायोगे ॥२७॥
सुखनयविज्ञानयुतः प्रियवाग्विद्वान् धुरंधरोsप्यार्यः ।
शान्तो धनी सुरूपश्चन्द्रे गुरुभानुजान्तस्थे ॥२८॥
वृद्धचरितं कुलाग्र्यं निपुणं स्त्रीवल्लभं धनसमृद्धम् ।
नृपसत्कृतं बहुधनं कुरुते चन्द्रः सितासितयोः ॥२९॥
इति दुरुधराप्रकरणम् ।
सूर्यात् केन्द्रादिगतो निशाकरः स्वल्पमध्यभूयिष्ठान् ।
कुर्यात्क्रमेण धनधीनैपुणविज्ञानविनयांश्च ॥३०॥
औत्पातिकः कृशतनुर्निशि चाप्यदृश्यो
दृश्यो दिवा शिशिरगुर्भयशोकदः स्यात् ।
एवं स्थितः समफलं पृथिवीपतित्वं
यातोsन्यथा प्रकुरुते परिपूर्णमूर्तिः ॥३१॥
लग्नादुपचयसंस्थैः शुभैः समस्तैर्महाधनो द्वाभ्याम् ।
मध्यं चैकेनाधममेवं चन्द्रादपि तदूनः ॥३२॥
अधियोगादयोsन्येsपि मयात्रैव न कीर्तिताः ।
नृपयोगा यतस्ते हि वक्ष्ये तत्रैव तानहम् ॥३३॥
इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रविधिर्नाम त्रयोदशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP