संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
षट्चत्वारिंशोsध्यायः ।

षट्चत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


शिखिजलशस्त्रज्वरजस्त्वामयतृट्क्षुत्कृतो भवेन्मृत्युः ।
सूर्यादिभिर्निधनगैः परदेशपथिस्वके चराद्यैश्च ॥१॥
यो बलयुक्तो निधनं पश्यति तद्धातुकोपजो मृत्युः ।
तत्संयुक्तस्तनुजो बहुभिबलिभिर्बहुप्रकारः स्यात् ॥२॥
सूर्याङ्गारकयोः खबन्धुगतयोः शैलाग्रपातोद्भवो
मृतुर्भूतनयेन्दुभानुतनयैः कूपे खसप्ताम्बुगैः ।
पापालोकितयोर्हिमोष्णकरयोः कन्यास्थयोर्बन्धतो
लग्ने सूर्यशशाङ्कयोस्तिमियुगे तोये सदा मज्जतः ॥३॥
कर्किणि मन्दे मकरे चन्द्रे मृत्युर्दरोदरकृतः स्यात् ।
पापांशस्थे चन्द्रे कुजभवने शस्त्रवह्निभवः ॥४॥
कन्यायां पद्मिनीशत्रुः पापमध्यगतः सदा ।
रक्तोत्थशोषजं मृत्युं करोति ध्रुवमेव हि ॥५॥
सौरर्क्षे शुभयोर्मध्ये शशी रज्वग्निपातजम् ।
कुर्यान्मृत्युं न सन्देहश्चाणक्यवचनं तथा ॥६॥
नवमसुतयोरशुभयोः पापग्रहदृष्टयोर्भवेन्मृत्युः ।
द्रेक्काणैः पाशभुजगनिगलैश्छिद्रेsथवा गुप्त्याम् ॥७॥
मीनोदये दिनकरे चन्द्रे पापान्वितेsस्तगे मेषे ।
स्त्रीहेतुकं हि मरणं स्वमन्दिरे स्याद्वदन्त्येके ॥८॥
रुधिरे सुखेsथवार्के वियति यमे क्षीणचन्द्रसंयुक्तैः ।
पापैस्त्रिकोणलग्ने शूलप्रोतस्य निर्दिशेन्मरणम् ॥९॥
हिबुकेsर्के वियति कुजे क्षीणेन्दुयुतेsर्कजेन संदृष्टे ।
काष्ठेनाभिहतः सन्म्रियते जातो न सन्देहः ॥१०॥
क्षीणेन्दुभौमरविचन्द्रजसूर्यपुत्रैः
छिद्रास्पदोदयसुखैर्लगुडाहतस्य ।
मृत्युर्वियन्नवमलग्नसुतस्थितैस्तै -
र्धूमाग्निबन्धनशरीरनिकुट्टनैः स्यात् ॥११॥
हिबुकास्तकर्मसहितैः कुजभानुशनैश्वरेर्भवति मृत्युः ।
आयुधहुतभुग्भूपतिकोपप्रभवः सदा पुंसाम् ॥१२॥
अर्माम्बुवित्तसंस्थैः कुजेन्दुमन्दैः क्षतः क्रिमिकृतोsन्तः ।
खस्थेsर्केन्दुकुजे वा सुराप्रपानप्रतापकृतः ॥१३॥
सप्तमभवने भौमे क्षीणे न्दुदिवाकरार्किभिर्लग्ने ।
मरणं जातस्य वदेद्यन्त्रोत्पीडनभवमवश्यम् ॥१४॥
तुलायां रुधिरे याते कुजर्क्षे भास्करे स्थिते ।
चन्द्रे मन्दगृहं प्राप्ते विण्मध्ये मरणं भवेत् ॥१५॥
गलितेन्द्वर्कभूपुत्रैर्गतैर्व्योमाष्टबन्धुषु ।
विण्मध्ये तु भवेन्मृत्युः सिद्धसेनः प्रभाषते ॥१६॥
बलिना कुजेन दृष्टे क्षीणेन्दौ रन्ध्रगेsर्कजे मृत्युः ।
गुल्ममहावेदनया क्रिमिदाहायुधकृतो भवति ॥१७॥
रवौ सरुधिरे द्यूने निधने रविसंभवे ।
रसातलस्थे हिमगौ मृत्युः पक्षिकृतो भवेत् ॥१८॥
लग्नछिद्रत्रिकोणेषु रव्यारार्किनिशाकरैः ।
मृत्युः स्याच्छैलपातेन शस्त्रकुड्यादिपाशजः ॥१९॥
उदयनवांशाधिपतेः समानभूमौ वदन्ति यवनेन्द्राः ।
ग्रहयोगेक्षणकाद्यैः परिकल्प्यं चान्यदपि तज्ज्ञैः ॥२०॥
उदितांशसमो मोहः शेषेण निरीक्षिते द्विगुणितः स्यात् ।
त्रिगुणः शुभैश्च दृष्टे समस्तमुनयो व्यवस्यन्ति ॥२१॥
उदयाद्वाविंशतिमद्रेक्काणो भवति कारणं मृत्योः ।
तस्याधिपतिभवो वा निर्याणं सूचयेत्स्वगुणैः ॥२२॥
मेषाद्ये द्रेक्काणे क्रूरग्रहवीक्षिते च संयुक्ते ।
अम्ब्वहिविषपित्तकृतं मरणं नॄणां समादेश्यम् ॥२३॥
विद्याद्वितीयभागे मरणं जलकृतिहिमारण्यैः ।
एवं तृतीयभागे तटाककृपप्रपाताद्वा ॥२४॥
करभाश्वखरोष्ट्रेभ्यो मृत्युर्ज्ञेयो वृषस्याद्ये ।
पित्ताग्निवातचोराद्वितीयभागे वृषस्यैव ॥२५॥
विद्यात्तृतीयभागे यानासनवाजिपातकृतम् ।
पुंसां भवति हि मरणं रणशिरै महास्त्रकृतमेव ॥२६॥
आद्ये मिथुनत्र्यंशे कासश्वासोद्भवो भवति ।
मृत्युर्महिषविषाद्याद्द्वितीयभागे च संनिपाताद्वा ॥२७॥
वनवासिचतुश्चरणात्पर्वतनागाद्गणात्तथारण्यात् ।
भवति हि मृत्युः पुंसामन्ते भागे तु जुतुमस्य ॥२८॥
ग्राहेण मद्यपानात्कण्टकदोषेण वा तथा स्वप्नात् ।
भवति हि कर्कटकाद्ये मृत्युर्नॄणां तृतीयभागे तु ॥२९॥
अभिघाताद्विषपानान्मध्ये त्र्यंशे भयं समादिष्टम् ।
विहगप्रमेहगुल्मासृक्तन्द्रीदोषेण च तथान्त्ये ॥३०॥
सलिलविषपादरोगात्सिंहाद्ये त्र्यंशके भवेत्पुंसाम् ।
मध्ये तृतीयभागे जलामयकृतो वनोद्देशे ॥३१॥
विषयस्त्रयोगदोषैरभिशापाद्वा तथा च पाताद्वा ।
अन्त्ये सिंहत्र्यंशे भवति हि मृत्युर्न सन्देहः ॥३२॥
आद्ये कन्यात्र्यंशे मस्तकरोगात्तथानिलान्मृत्युः ।
व्यालगिरिदुर्गवनजो मध्ये भूपात्मजादथवा ॥३३॥
करभखरशस्त्रतोयादतिखातात्स्त्रीकृतान्नपानाद्वा ।
अन्त्ये कन्यात्र्यंशे नॄणां मृत्युः सदा दृष्टः ॥३४॥
आद्ये वणिक्त्रिभागे युवतिचतुष्पान्निपातदोषेण ।
मध्ये तु जठररोगैरन्त्ये व्यालाम्बुजातेभ्यः ॥३५॥
आद्येsलिनस्त्रिभागे विषशस्त्रस्त्रीकृतान्नपानभवः ।
मध्ये तु वस्त्रभारस्रंसनरोगैर्भवति मृत्युः ॥३६॥
अन्त्ये तृतीयभागे लोष्टकपाषाणजनितवेदनया ।
भवति हि मरणं ह्यथवा नॄणां जङ्घास्तिभङ्गकृतम् ॥३७॥
चापस्याद्ये त्र्यंशे गुदानिलसमुद्भवैर्विविधरोगैः ।
मध्ये विषगुरुदोषैरनिलकृतैर्वा भवेन्मृत्युः ॥३८॥
अन्त्ये तृतीयभागे जलमध्ये तत्समुत्थितैर्वाsपि ।
मृत्युर्नॄणां दृष्टो जठरामयदोषसंभूतः ॥३९॥
मकराद्ये द्रेक्काणे नृपहिंसाव्याघ्रकारणान्मृत्युः ।
ऊरुविनाशादथवा जलचरसत्वाद्विषैकशफसर्पात् ॥४०॥
दहनास्त्रतस्करेभ्यो ज्वरादमानुषविभेदनान्मध्ये ।
अन्त्ये मकरत्र्यंशे स्त्रीणां मृत्युः सदा दृष्टः ॥४१॥
कुम्भे प्रथमत्र्यंशे स्त्रीभ्यस्तोयैस्तथा जठररोगैः ।
ज्ञेयो मृत्युर्नॄणां पर्वतगहनद्विपादेर्वा ॥४२॥
मध्ये स्त्रीकृतदुःखैर्गुह्यजरोगैर्भवति मृत्युः ।
अन्त्ये मिथुनचतुष्पदमुखरोगकृतैर्भवेत्पुंसाम् ॥४३॥
अंशे मीनयुगाद्ये गुल्मग्रहणीप्रमेहयुवतीभ्यः ।
जङ्घाजलजै रोगैर्गजग्रहकृतैः समादिशेन्मृत्युम् ॥४४॥
नौभेदाज्जलमध्ये झषे दृगाणद्वितीयजातानाम् ।
अन्त्ये भवति हि मरणं कुत्सितरोगैर्न सन्देहः ॥४५॥
इति कल्याणवर्मविरचितायां सारावल्यां निर्याणफलं नाम षट्चत्वारिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP