संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
चतुःपञ्चाशोsध्यायः ।

चतुःपञ्चाशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


तिर्यग्विश्वोर्ध्वमन्दं गिरिगिरिशपदं न्यस्य चक्रं तदूर्ध्वं
मेषाद्या राशयः स्युर्ग्रहगणसहिता शिष्टमिष्टस्य सद्म ।
तस्याधः सोsपि मुख्यं ग्रहगणमुदयं चा....क्ष्माक्रमेण
न्यस्याधः स्वीयचक्रे स्वपदसहितभाक्स्वाष्टके बिन्दुरेखा ॥१॥
पूर्णैर्बिन्दुभिरष्टभिः पदगतैर्हीनोsपि भूपो भवेत्
एकैकोनतया क्रमात्फलविधिः सर्वेस्थि..................।
..................................प्रियसुहृत्प्राप्तिर्विपच्छून्यता
वित्तानामपि हानिराधिकृशता शून्यक्रमे संक्षयः ॥२॥
सूर्यस्याष्टसु बिन्दुषु क्षितिपतेराप्ता विभूतिर्भवेत्
.............................शौर्यविजयः षट्सु प्रतापोन्नतिः ।
पञ्चस्वस्थसमागमः सदसतोः साम्यं चतुर्थे त्रिके
त्वध्वश्रान्तिरथ द्विके गदभयं रूपेsथ शून्ये मृतिः ॥३॥
इन्दोर्भागविभूतिकाञ्चन....................वस्त्रान्नगन्धोद्भवाः
सन्मन्त्रीद्विजसङ्गमोद्ध्रुतिमही.............दुःखसौख्यास्थितिः ।
द्वेषो बन्धुजनैः प्रियर्थविरहोsकस्माद्विपद्दुस्तरा -
राज्ञां वल्लभता प्रसिद्धगुणता साम्यं विषह्यं पदोः ।
भ्रातृस्त्रीविरहो विपत्परिभवो राजाग्निपित्तज्वरैः
स्फोटैर्दूषितमा ( गा ? ) त्रता जठररुड्मूर्च्छाक्षिरुड्मृत्यवः
ज्ञस्य क्ष्मापतिमान्यता द्रविणतो विज्ञानसौख्याप्तयः
सर्वोद्योगफलोदयो नवसुहृत्प्राप्तिर्निरुद्योगता ।
चित्तव्याकुलता.............................................
............................................सर्वस्वहानिर्मृतिः ॥६॥
...........................................................प्तयो
वासो वाहनहेमलब्धिरहितध्वंसक्रियासिद्धयः ।
लाभच्छेदविहीनता श्रवणदृक्पुंस्त्वप्रणाशादयो
भूभृत्कोपभयं गदै.......रशदाद्बन्ध्वर्थपुत्रक्षयः ॥७॥
शुक्रस्याखिलभोगवस्त्रवनितापुष्पान्नपानाप्तयो
भूषामौक्तिकपुष्टयः प्रियवधूलाभः सुहृत्सङ्गमः ।
मध्यस्थः शुभपापयोर्जनपदग्रामान्नविद्वेषता
स्थानभ्रंशरुजः कफश्च विषमे सर्वापदां सङ्गमः ॥८॥
सौरे ग्रामपुराधिपाद्यधिपता दासीखरोष्ट्राप्तयः
पूजा चोरनिषादसैन्यपतिभिर्धान्यार्थलाभागमः ।
अन्यो.............लिकसौख्यता सुतवधूभृत्यार्थविध्वंसनं
बन्धोद्वेगरुजो महाधनतया भर्यादिसर्वक्षयः ॥९॥
इत्थं होराशास्त्रं रचितं कल्याणकोविदेनैव ।
पूर्वाचार्यैर्निर्भित..............................दैवज्ञः ॥१०॥
पौलिशरोमशवासिष्ठयवनबादरायणाः शक्तिः ।
अत्रिश्च भवद्वाजो विश्वामित्रो गुडाग्निकेशौ च ॥११॥
गर्ग....................................विस्तरं रचितम् ।
..................शास्त्रेषूक्तं जातकमितिचित्रगुप्तकृतम् ॥१२॥
इति कल्याणवर्मविरचितायां सारावल्यां चतुःपञ्चाशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP