संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
प्रथमोsध्यायः ।

प्रथमोsध्यायः ।

श्रीमत्कल्याणवर्मसूरिविरचिता ।


श्रीगणेशाय नमः ।
यस्योदये जगदिदं प्रतिबोधमेति
मध्यस्थिते प्रसरति प्रकृतिक्रियासु ॥
अस्तं गते स्वपिति चोच्छ्वसितैकर्मार्तं
भावत्रये स जयति प्रकटप्रभावः ॥१॥
विस्तरकृतानि मुनिभिः परिहृत्य पुरातनानि शास्त्राणि ॥
होरातन्त्नं रचितं वराहमिहिरेण संक्षेपात् ॥२॥
राशिदशवर्गभूपतियोगायुर्दायतो दशादीनाम् ।
विषयविभागं स्पष्टं कर्तुं न तु शक्यते यतस्तेन ॥३॥
अत एव विस्तरेभ्यो यवननरेन्द्रादिरचितशास्त्रेभ्यः ।
सकलमसारं त्यक्त्वा तेभ्यः सारं समुद्ध्रियते ॥४॥
देवग्रामपुरप्रपोषणबलाद्ब्रह्माण्डसत्पञ्जरे
कीर्तिर्हंसविलासिनीव सहसा यस्येह भात्यातता ।
श्रीमद्व्याघ्रपदीश्वरो रचयति स्पष्टां स सारावलीं
होराशास्त्रविनिर्मलीकृतमनाः कल्याणवर्मा कृती ॥५॥
होरातृष्णार्तानां शिष्याणां स्फुटतरार्थशिशिरजला ।
कल्याणवर्मशैलान्नदीव सारावली प्रसृता ॥६॥
इति कल्याणवर्मविरचितायां सारावल्यां शास्त्रावतारो नाम प्रथमोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP