संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
चतुर्दशोsध्यायः ।

चतुर्दशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


सूर्याद्वययगैर्वाशिर्द्वितीयगैश्चन्द्रवर्जितैर्वेशिः ।
उभयस्थितैर्ग्रहेन्द्रैरुभयचरी नामतः प्रोक्ता ॥१॥
मन्ददृशं स्थिरवचनं परिभूतपरिश्रमं नतोर्ध्वतनुम् ।
कथयति यवनाधिपतिर्वेशिसमुत्थं तथा पुरुषम् ॥२॥
वसुसंचयवित्ससुहृत्स्याद्वेशौ सुरगुरौ भवति जातः ।
भीरुः कार्योद्विग्नो लघुचेष्टो भृगुसुते पराधीनः ॥३॥
परिकर्मको दरिद्रो मृदुर्विनीतो बुधे सलज्जश्च ।
मार्गलघुः क्षितिपुत्रे परोपकारी नरो वेशौ ॥४॥
परदाररतश्चण्डो वृद्धाकारः शठो घृणी ।
भवेन्मनुष्यः सधनो याते वेशिझं शनैश्चरे ॥५॥
इति वेशिप्रकरणम् ।
उत्सृष्टवचाः स्मृतिमानुद्योगयुतो निरीक्षते तिर्यक् ।
पूर्वशरीरे पृथुलो नृपतिसमः सात्विको वाशौ ॥६॥
धृतिसत्वबुद्धियुक्तो भवति गुरौ वाशिके पवनसारः ।
शूरः ख्यातो गुणवान् यशस्करो भार्गवे पुरुषः ॥७॥
प्रियभाषी रुचिरतनुर्वाश्यां स्यद्बोधने पराज्ञाकृत् ।
सङ्ग्रामे विख्यातो भूमिसुते नान्यवाक्यश्च ॥८॥
वणिक् कुलस्वभावः स्यात्परद्रव्यापहारकः ।
गुरुद्वेषी सुनिस्त्रिंशो गते वाशिं शनैश्चरे ॥९॥
संनिरीक्ष्य रवेर्वीर्यं ग्रहाणां चापि तत्वतः ।
राश्यंशसङ्गमातस्र्वं फलं ब्रूयाद्विचक्षणः ॥१०॥
सर्वंसहः सुभद्रः समकायः सुस्थिरो विपुलसत्वः ।
नात्युच्चः परिपूर्णो विद्यायुक्तो भवेदुभयचर्याम् ॥११॥
सुभगो बहुभृत्यधनो बन्धूनामाश्रयो नृपतिकुल्यः ।
नित्योत्साही हृष्टो भुङ्गे भोगानुभयचर्याम् ॥१२॥
इति कल्याणवर्मविरचितायां सारावल्यां
वेशिवाश्युभयचर्याध्यायश्चतुर्दशः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP