संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
एकादशोsध्यायः ।

एकादशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


संभूतारिष्टाख्या भङ्गस्तेषां यथा भवेद्योगैः ।
तानागमतो वक्ष्ये प्रधानभूता यतस्तेsत्र ॥१॥
उडुपतिकृतरिष्टानां भङ्गस्तावन्निरूप्यते पूर्वम् ।
सम्यक् शेषाणामपि यथामतं ब्रह्मपूर्वाणाम् ॥२॥
सर्वैर्गगनभ्रमणैर्दृष्टश्चन्द्रो विनाशयति रिष्टम् ।
आपूर्यमापमूर्तिर्यथा नृपः सन्नयेद्वेषम् ॥३॥
चन्द्रः सम्पूर्णतनुः शुक्रेण निरीक्षितः सुहृद्भागे ।
रिष्टहराणां श्रेष्ठो वातहराणां यथा वस्तिः ॥४॥
परमोच्चे शिशिरतनुर्भृगुतनयनिरीक्षितो हरति रिष्टम् ।
सम्यग्विरेकवमनं कफपित्तानां यथादोषम् ॥५॥
चन्द्रः शुभवर्गस्थः क्षीणोsपि शुभेक्षितो हरति रिष्टम् ।
फलमिव महातिसारं जातीफलवल्कलक्कथितम् ॥६॥
सप्ताष्टमषष्ठस्थाः शशिनः सौम्या हरन्त्यैरिष्टफलम् ।
पापैरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥७॥
युक्तः शुभफलदायिभिरिन्दुः सौम्यैर्निहन्त्यरिष्टानि ।
तेषामेव त्र्यंशे लवणस्रुतिपूरवच्छ्रवणरोगम् ॥८॥
आपूर्यमाणमूर्तिर्द्वादशभागे शुभस्य यदि चन्द्रः ।
रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजम् ॥९॥
सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो हन्ति ।
रिष्टं न वीक्षितोsन्यैः कुलाङ्गनाsकुलमिवान्यगता ॥१०॥
क्रूरभवने शशाङ्को भवनेशनिरीक्षितस्तदनुवर्गे ।
रक्षति शिशुं प्रजातं कृपण इव धनं प्रयत्नेन ॥११॥
जन्माधिपतिर्बलवान् सुहृद्भिरभिवीक्षितः शुभैर्भङ्गम् ।
रिष्टस्य करोति सदा भीरुरिव प्राप्तसंग्रामः ॥१२॥
जन्माधिपतिर्लग्ने दृष्टः सर्वैर्विनाशयति रिष्टम् ।
घृष्टोषणविदलाभ्यां प्रत्येककृताञ्जनं यथा शुक्लम् ॥१३॥
स्वोच्चस्थस्वगृहेथवापि सुहृदां वर्गेsपि सौम्येsथवा
संपूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेsथवा ।
शत्रूणामवलोकने न पतितः पापैरयुक्तेक्षितो
रिष्टं हन्ति सुदुस्तरं दिनपतिः प्रालेयराशिं यथा ॥१४॥
शशिनोsन्त्ये बुधसितयोराये क्रूरेषु वाक्पतौ गगने ।
दुरितं चातुर्थिकमिव नश्यति मुनिकुसुमरसनस्यैः ॥१५॥
लग्नेश्वरस्य चन्द्रः षट्त्रिदशायहिबुकेषु शुभदृष्टः ।
क्षपयति समस्तरिष्टान्यनुयाते नृपतिरोध इव ॥१६॥
एको जन्माधिपतिः परिपूर्णबलः शुभैर्दृष्टः ।
हन्ति निशाकररिष्टं व्याल इव मृगान् वने मत्तः ॥१७॥
इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रारिष्टभङ्गो नामैकादशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP