संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
द्विपञ्चाशोsध्यायः ।

द्विपञ्चाशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


उक्तो हि यवनवृद्धैरष्टकवर्गो निवेदयति पुंसाम् ।
हेतुं शुभमशुभं वा प्रतिदिवसं संभवन्तमिह ॥१॥
स्वात्केन्द्रायनवाष्टवित्तगृहगो भौमार्कसून्वोरवि -
र्जीवादायनवात्मजारिषु सितात् षड्द्वादशास्तस्थितः ।
चन्द्राद्वृद्धिषु बोधनात्सनवएधीरिःफेषु लग्नाच्छुभः
साम्बुद्वादशगोsष्टवर्गविधिना संशोधितो भास्करः ॥२॥
लग्नाद्भ्रातृदशायशत्रुषु शशी सास्तादिषु स्वाच्छुभः
भौमात्सार्थनवात्मजेषु रवितः साष्टाङ्गनास्थो गुरोः ।
केन्द्रायाष्टधनेषु धर्मसुखधीत्र्यायास्तखस्थः सितात्
केन्द्रायत्रिसुताष्टगः शशिसुताद्धर्मायषट्स्वर्कजात् ॥३॥
भौमो वृद्धिषु सात्मजासु रवितः साद्यासु लग्नाच्छुभः
चन्द्रात्षट्त्रिफलेषु केन्द्रविवरस्वप्तिस्थितः स्वाद्गृहात् ।
धर्मायाष्टमकण्टकेषु रविजाज्ज्ञात्र्यायवीशत्रुषु
शुक्रादन्त्यभवारिमृत्युषु गुरोः षङ्लाभकर्मान्त्यगः ॥४॥
ज्ञोsष्टायादिशुभार्थबन्धुषु सुतभ्रातृस्थितो भार्गवात्
भौमार्क्योः सदृशास्तगो रिपुभवच्छिद्रान्त्यसंस्थो गुरोः ।
प्राप्त्यन्त्यारितपःसुतेषु तपनात्स्वात्सत्रिकर्मादिषु
स्वाज्ञायारिनवाष्टमेषु शशिनो लग्नात्सपूर्वाच्छुभः ॥५॥
केन्द्रायास्तधनेषु भूमितनयात्स्वास्तत्रिषु ब्राह्मणो
भानोः सत्रिनवेषु धर्मदशधीलाभारिगो भार्गवात् ।
धर्मायास्तधनात्मजेषु शशिनः कोणात्रिषड्धीव्यये
स्वाज्ञायाम्बुनवारिपुत्रतनुषु ज्ञात्सास्तगस्तूदयात् ॥६॥
लग्नादातनयायरन्ध्रनवगश्चान्द्रात्सितः सव्ययात्
स्वात्साज्ञेषु शुभो यमान्नवदशात्मायाष्टपञ्चाम्बषु ।
त्र्यन्त्यायारिसुहृन्नवेषु रुधिराद्रिःफायरन्ध्रेष्विनात्
ज्ञात्र्यायारिनवात्मजेष्वथ गुरोर्धीखाष्टधर्मायगः ॥७॥
स्वात्र्यायात्मजषट्त्रिकेषु रविजः सान्त्याम्बरस्थः कुजात्
भानोः केन्द्रदेहनायमृत्युषु तनोस्र्यायारिखाद्याम्बुगः ।
आज्ञायाष्टनवान्त्यशत्रुषुं बुधादिन्दोर्भवारित्रिषु
शुक्रदन्त्यभवारिषु द्विजवरात्स्वाप्त्यायधीशत्रुगः ॥८॥
इत्युक्तं शुभमन्यदेवमशुभं चारक्रमेण ग्रहाः
शस्ताशस्तविशेषितं विदधति प्रोत्कृष्टमेतत्फलम् ।
स्वर्क्षस्वोच्चसुहृद्गृहेषु सुतरां शस्तं त्वनिष्टं समं
स्वोच्चस्वामिगता दशापतिबलाद्धन्त्यष्टवर्गोद्भवम् ॥९॥
रविरुधिरौ भवनं प्रविशन्तौ गुरुभृगुजौ गृहमध्यसमेतौ ।
शनिशशिनौ खलुय निर्गमकाले शशितनयः फलदस्तु सदैव ॥१०॥
इति कल्याणवर्मविरचितायां सारावल्यां अष्टकवर्गाध्यायो नाम द्विपञ्चाशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP