संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
षड्विंशोsध्यायः ।

षड्विंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


प्रियविग्रहस्तु वेत्ताचार्यो विटधूर्तचेष्टकृशगात्रः ।
सङ्गीतनृत्तनिरतो न सत्यवचनो रतिप्रियो लिपिवित् ॥१॥
कूटकरो बह्वाशी बहुश्रमोत्पन्ननष्टधनः ।
बह्वणबन्धनभागी चलस्थिरः स्यात् क्रिये बुधे कितवः ॥२॥
दक्षः प्रगम्भदाता ख्यातो विज्ञातवेदशास्त्रार्थः ।
व्यायामाम्बरभूषणमाल्याभिरतः स्थिरप्रकृतिः ॥३॥
स्फीतधनस्त्रीसहितः प्रियवल्गुकथो गृहीतवाक्यश्च ।
गान्धर्वहास्यशीलो रतिलोलो वै बुधे वृषभे ॥४॥
शुभवेषः प्रियभाषी प्रख्यातधनो विकत्थनो मानी ।
प्रोज्झितसुखकोल्परतिर्द्विस्त्रीपुत्रो विवादरतः ॥५॥
श्रुतिकल्पकलाभिज्ञः कविः स्वतन्त्रः प्रियः प्रदानरतः ।
कर्मठबहुसुतमित्रो नरमिथुनस्थे बुधे भवति ॥६॥
प्राज्ञो विदेशनिरतः स्त्रीरतिगेयादिसक्तचित्तश्च ।
चपलो बहुप्रलापी स्वबन्धुविद्वेषवादरतः ॥७॥
स्त्रीवैरान्नष्टधनः कुत्सितशीलो बहुक्रियाभिरतः ।
सुकविः कर्कटसंस्थे स्ववंशकीर्त्या प्रसिद्धश्च ॥८॥
ज्ञानकलापरिहीनो लोकख्यातो नसत्यवाक्यश्च ।
अल्पस्मृतिश्च धनवान् सत्वविहीनः सहजहन्ता ॥९॥
स्त्रीदुर्भगः स्वतन्त्रो जघन्यकर्मा बुधे भवति पुरुषः ।
प्रेष्योsप्रजस्तु सिंहे स्वकुलविरुद्धो जनाभिरामश्च ॥१०॥
धर्मप्रियोsतिवाग्मी चतुरः स्याल्लेख्यकाव्यज्ञः ।
विज्ञानशिल्पनिरतो मधुरः स्त्रीष्वल्पवीर्यश्च ॥११॥
ज्येष्ठः पूज्यः सुहृदां नानाविनयोपचारवादरतः ।
ख्यातो गुणैरुदारः कन्यायां सोमजे बलवान् ॥१२॥
शिल्पविवादाभिरतो वाक्चतुरोsर्थार्थमीप्सितव्ययकृत् ।
नानादिक्पण्यरतिर्विप्रातिथिदेवगुरुभक्तः ॥१३॥
कृतकोपचारकुशलः सुसम्मतो देवभक्तश्च ।
सप्तमभवने शशिजे शठश्चलक्षिप्रकोपपरितोषः ॥१४॥
श्रमशोकानर्थपरः सद्द्वेष्योsत्यन्तधर्मलज्जश्च ।
मूर्खो न साधुशीलो लुब्धो दुष्टाङ्गनारमणः ॥१५॥
पारुष्यदण्डनिरतश्छलकृद्विद्विष्टकर्मसु निरुद्धः ।
ऋणवान्नीचानुरुचिः परवस्त्वादानवान् कीटे ॥१६॥
विख्यातोदारगुणः शास्त्रश्रुतिशौर्यशीलसमाधिगतः ।
मन्त्री पुरोहितो वा कुलप्रधानो महापुरुषः ॥१७॥
यज्ञाध्यापननिरतो मेधावी वाक्पटुर्व्रती दाता ।
लिपिलेख्यदानकुशलः कार्मुकसंस्थे बुधे जातः ॥१८॥
नीचो मूर्खः षण्ढः परकर्मकरः कुलादिगुणहीनः ।
नानादुःखपरीतः स्वप्नविराहादिशीलश्च ॥१९॥
पिशुनस्त्वसत्यचेष्टो बन्धुविमुक्तोत्यसंस्थितात्मा च ।
मलिनो भयसञ्चलितो दिष्टो मकरे बुधे पुरुषः ॥२०॥
वाग्बुद्धिकर्मनिरतः प्रकीर्णधर्मार्थवर्जविहितार्थः ।
परपरिभूतो न शुचिः शीलविहीनस्तथाsज्ञश्च ॥२१॥
अतिदुष्टदारशत्रुर्भोगैस्त्यक्तो घटे विवाग्भवति ।
अतिदुर्भगोsतिभीरुः क्लीबो मलिनो विधेयश्च ॥२२॥
आचारशौचनिरतो देशान्तरगोsप्रजो दरिद्रश्च ।
शुभयुवतिः कृतिसाधुः सतां च सुभगो विधर्मरतः ॥२३॥
सूच्यादिकर्मकुशलो विज्ञानश्रुतिकलावियुक्तश्च ।
परधनसंचयदक्षो मीने शशिजेsधनः प्रकीर्णश्च ॥२४॥
सत्यवचनं सुखाढ्यं भूपतिसत्कारसत्कृतं मनुजम् ।
कुरुते बुधोsर्कदृष्टो बन्धुजने सुक्षम्ण कुजभे ॥२५॥
रजनीकरेण दृष्टो युवतिजनमनोहरं क्षितिजराशौ ।
अतिसेवकमतिमलिनं चन्द्रसुतो हीनशीलं च ॥२६॥
अनृतप्रियं सुवाक्यं कलहसमेतं च पण्डितं कुजभे ।
जनयति कुजेन दृष्टः प्रचुरधनं क्षितिपवल्लभं शूरम् ॥२७॥
सुखिनं कुजभे शशिजः स्निग्धाङ्गं रोमशं सुकेशं च ।
जीवेक्षितोsतिधनिनं जनयत्याज्ञापकं पापम् ॥२८॥
नृपकृत्यकरं सुभगं गणनगरपुरोगमं चतुरवाक्यम् ।
प्रत्ययिकं सितदृष्टः कुजभे स्त्रीसंयुतं शशिजः ॥२९॥
रुधिरगृहे शनिदृष्टो हिमकिरणसुतोsतिदुःखितं जनयेत् ।
उग्रं हिंसाभिरतं कुलजनहीनं नरं नित्यम् ॥३०॥
॥ इति कुजभे दृष्टिः ॥
दारित्र्यदुःखतप्तं व्याधितदेहं परोपचाररतम् ।
दिनकरदृष्टः सौम्यः कुरुते जनधिक्क्रुतं सितभे ॥३१॥
प्रत्ययितं धनवन्तं दृढभक्तिमरोगिणं दृढकुटुम्बम् ।
ख्यातं नरेन्द्रसचिवं ज्ञश्चन्द्रनिरीक्षितः सितभे ॥३२॥
व्याधिभिररिभिर्ग्रस्तं क्लिष्टं भूपावमानसन्तप्तम् ।
जनयति विदसृग्दृष्टो बहिष्कृतं सर्वविषयेभ्यः ॥३३॥
प्राज्ञं गृहीतवाक्यं देशपुरश्रेणिनायकं ख्यातम् ।
त्रिदशगुरुदृष्टमूर्तिर्जनयति सौम्यः सितगृहस्थः ॥३४॥
सुभगं ललितं सुखिनं वस्त्रालङ्कारभोगिनं सितभे ।
हृदयहरं कन्यानां कुरुते शुक्रेक्षितः सौम्यः ॥३५॥
शुक्रगृहेsर्कजदृष्टः सुखरहितं बन्धुशोकसंक्लिष्टम् ।
व्याधितमनर्थबहुतं सौम्यः कुरुते नरं मलिनम् ॥३६॥
॥ इति शुक्रगृहे बुधस्य दृष्टिः ॥
अवितथकथनं मधुरं नृपवल्लभमीश्वरं ललितचेष्टम् ।
दयितं करोति लोके रविणा दृष्टो बुधः स्वगृहे ॥३७॥
सुमधुरमतिवाचाटं कलहरतं शास्त्रवत्सलं सुदृढम् ।
जनयति शशिना दृष्टो बुधः शुभं सर्वकार्येषु ॥३८॥
विक्षतगात्रं मलिनं प्रतिभायुक्तं नरेन्द्रभृत्यं च ।
वल्लभमतीव कुरुते स्वगृहे रुधिरेण सन्दृष्टः ॥३९॥
पार्थिवमन्त्रिणमग्र्यं  प्रतिरूपमुदारविभवपरिवारम् ।
यूपध्वजेन दृष्टो जनयति शूरं स्वभे सौम्यः ॥४०॥
प्राज्ञं नरेन्द्रभृत्यं दूतं वा सन्धिपालकं शशिजः ।
स्वगृहे सितेन दृष्टो जनयति नीचाङ्गनासक्तम् ॥४१॥
सततोत्थितं विनीतं सफलारम्भं परिच्छदसमृद्धम् ।
सौम्यः स्वगृहे दृष्टो रविजेन नरं सदा कुरुते ॥४२॥
॥ इति स्वगृहे दृष्टिः ॥
रजकं मालाकारं ग्रहवास्तुज्ञं तथा च मणिकारम् ।
जनयति रविणा दृष्टो बुधो गृहं शिशिरगोश्च गतः ॥४३॥
युवतिविनाशितसारं युवतिनिमित्तं च दुःखितशरीरम् ।
कर्कटके शशिदृष्टो जनयति सुखवर्जितं सौम्यः ॥४४॥
स्वल्पश्रुतमतिमुखरं प्रियनृतं कूटकारिणं चोरम् ।
वक्रेक्षितः शशिगृहे कुरुते सौम्यः प्रियालापम् ॥४५॥
मेधाविनमतिदयितं भाग्ययुतं वल्लभं नरेन्द्राणाम् ।
गुरुणा दृष्टः शशिभे विधानां पारगं बुधः कुरुते ॥४६॥
कन्दर्पसदृशरूपं प्रियंवदं गीतवादनविधिज्ञम् ।
सुभगं शशिभे ललितं कुरुते शुक्रेक्षितः सौम्यः ॥४७॥
दम्भरुचिं पापरतं बन्धनभाजं गुणैर्वियुक्तं ज्ञः ।
द्वेष्यं सहजाचार्यैः कुरुते सौरेक्षितः शशिभे ॥४८॥
॥ इति कर्कटके दृष्टिः ॥
सेव्यं दिनकरदृष्टो धनगुणवृद्धं नरं बुधः कुरुते ।
हिंस्त्रं क्षुद्रं सिंहे चञ्चलभाग्यं विगतलज्जम् ॥४९॥
रूपान्वितमतिचतुरं काव्यकलागेयनृत्तरतिमिनभे ।
धनिनं सुशीलवेषं कुरुते चन्द्रेक्षितः सौम्यः ॥५०॥
ज्ञो नीचं रविभवने दुःखार्तं विक्षताङ्गसमरूपम् ।
अचतुरलीलाकान्तं नपुंसकं भौमसन्दृष्टः ॥५१॥
सुकुमारमतिप्राज्ञं रविभे वागीश्वरं त्वतिख्यातम् ।
परिचारवाहनयुतं कुरुते गुरुवीक्षितः सौम्यः ॥५२॥
अतिशयरूपं ललितं प्रियंवदं वाहनाढ्यमतिधीरम् ।
जनयति सितेन दृष्टो मन्त्रिणमथ पार्थिवं सिंहे ॥५३॥
व्यायतगात्रं रूक्षं सुविरूपं स्वेदनोग्रगन्धं च ।
अतिदुःखितं रविगृहे जनयति सुखवर्जितं रविजदृष्टः ॥५४॥
शूरं प्रमेहपीडितमश्मर्योपहतमातुरं शान्तम् ।
जनयति रविणा दृष्टो जीवगृहे चन्द्रजः पुरुषम् ॥५५॥
लेखकमतिसुकुमारं प्रत्ययितं संमतं गुरुगृहस्थः ।
सुखभागिनमत्याढ्यं कुरुते चन्द्रेक्षितः सौम्यः ॥५६॥
श्रेणीभृतिनगराणां चोराणां विपिनवासिनां चापि ।
कुरुते लिपिकरमधिपं सौम्यो गुरुमन्दिरे रुधिरदृष्टः ॥५७॥
स्मृतिमतिकुलसम्पन्नं गुरुभे प्रतिरूपमार्यविज्ञानम् ।
नृपमन्त्रकोशपालं लिपिकरमिह वीक्षितो गुरुणा ॥५८॥
कन्याकुमारकाणां लेख्याचार्यं धनान्वितं कुरुते ।
गुरुभे भृगुसुतदृष्टः सुकुमारं शौर्यसंयुतं शशिजः ॥५९॥
दुर्गारण्याभिरतं बह्वशनं दुष्टशीलमतिमलिनम् ।
कुरुते रविसुतदृष्टो बुधो नरं सर्वकार्यविभ्रष्टम् ॥६०॥
॥ इति गुरुभे दृष्टिः ॥
मल्लमतिसारयुक्तं बहुभक्षं निष्ठुरं प्रियालापम् ।
जनयति रविणा दृष्टः सौरगृहे बोधनः ख्यातम् ॥६१॥
जलजीविनं समृद्धं पुष्पसुराकन्दवणिजं वा ।
भीरुस्वरूपमचरं शनिभे चन्द्रेक्षितः कुरुते ॥६२॥
वाक्चपलमतिसुसौम्यं व्रीडालसमन्थरं सुखाधारम् ।
कुरुते भूसुतदृष्टो रवितनयगृहे बुधः पुरुषम् ॥६३॥
बहुधनधान्यसमृद्धं ग्रामपुरश्रेणिपूजितं सुखिनम् ।
कुरुते गुरुणा दृष्टः सौरगृहे बोधनः ख्यातम् ॥६४॥
नीचापतिं विरूपं बुद्धिविहीनं च कामवश्यं च ।
अतिसुतजननं कुरुते भार्गवदृष्टो बुधः शनिभे ॥६५॥
पापकरं सुदरिद्रं कर्मकरं चातिदुःखितं दीनम् ।
कुरुते शनिना दृष्टः सौरगृहे बोधनः पुरुषम् ॥६६॥
॥ इति शनिभे दृष्टिः ॥
इति कल्याणवर्मविरचितायां सारावल्यां बुधचारो नाम षङ्विंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP