संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
एकोनचत्वारिंशोsध्यायः ।

एकोनचत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


अस्मिन्नायुर्दाये यस्माद्भ्रान्तः समस्तलोकोsयम् ।
तस्मात्पूर्वागमतः कथयामि निराकुलीकृत्य ॥१॥
अंशोद्भवं विलग्नात्पैण्ड्यं भानोर्निसर्गजं चन्द्रात् ।
एतेषां यो बलवानेकतमस्तस्य कल्पयेदायुः ॥२॥
लग्नदिवाकरचन्द्रास्त्रयोsपि बलरिक्ततां यदा यान्ति ।
परमायुषः स्वरांशं ददति खगा जीवशर्मोक्तम् ॥३॥
विलग्नादिकला भाज्या व्योमशून्ययमैः समाः ।
लभ्यन्तेsर्कहताः शेषाः स्वमानगुणितांशकाः ॥४॥
होरा सर्वबलोपेता राज्ञितुल्या नियच्छति ।
वर्षाण्यन्यानि मासादिभागैस्त्रैराशिकात्पुनः ॥५॥
वर्गोत्तमे स्वभवने स्वद्रेक्काणे नवांशके ।
द्विगुणं सम्प्रयच्छन्ति त्रिगुणं वक्रतुङ्गयोः ॥६॥
यदा तूपचयः सर्वः स्वराश्यादिस्थितैर्ग्रहैः ।
समस्तवर्गणा तत्र कर्तव्या शास्त्रचिन्तकैः ॥७॥
केन्द्रादिसंस्थिते खेटे सकलद्विगुणैककाः ।
शंसन्ति वर्गाणां केचिन्न च चूडामणेर्मतम् ॥८॥
बहुताडनसम्प्राप्तौ यां करोत्येकवर्गणाम् ।
वराहमिहिराचार्यः सा न दृष्टा पुरातनैः ॥९॥
रिपुराशौ त्रिभागोनमर्धोनं निम्नगास्तगाः ।
दायं ग्रहाः प्रयच्छन्ति नास्तगौ सितभानुजौ ॥१०॥
सर्वमर्धं तृतीयांशश्चतुर्थः पञ्चमस्तथा ।
षष्ठश्चांशः क्षयं याति व्ययाद्वामं ग्रहे स्थिते ॥११॥
सौम्ये चार्धमितो याति नाशं बहुभिरेकगैः ।
एक एव बली हन्ति स्वायुषः सर्वदा ग्रहः ॥१२॥
एकोनविंशतिर्भानोः शशिनः पञ्चविंशतिः ।
तिथयः क्षितिपुत्रस्य द्वादशैव बुधस्य तु ॥१३॥
गुरोः पञ्चदशाब्दानि शुक्रस्याप्येकविंशतिः ।
विंशती रविपुत्रस्य पिण्डायुः स्वोच्चसंस्थितेः ॥१४॥
स्वोच्चसिद्धो ग्रहः शोध्यः षड्राश्यूनो भमण्डलात् ।
स्वपिण्डगुणितो भक्तो राशिमानेन वत्सराः ॥१५॥
पूर्वोक्तं चिन्तयेत्सर्वं वक्रं मुक्त्वारिरशिषु ।
क्षयस्तत्र प्रकर्तव्यो नीचेsर्धं वृद्धिरुच्चगे ॥१६॥
लग्नदायोंsशतुल्यः स्यादन्तरे चानुपाततः ।
तत्पतौ बलसंपन्ने राशितुल्यं स्वभाधिपे ॥१७॥
लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा ।
भक्त्वा मण्डललिप्ताभिर्लब्धं वर्षाद्विशोधयेत् ॥१८॥
स्वायुषो लग्नगे क्रूरे लब्धस्यार्धं शुभेक्षिते ।
एकमेव प्रकर्तव्यं जीवशर्मोक्तचन्द्रजे ॥१९॥
विंशतिरेकं द्वितयं नव धृतिरिह विंशतिश्च पञ्चाशत् ।
वर्षाणामपि संख्याः सूर्यादीनां निसर्गभवाः ॥२०॥
मीनोदयेंsहे नवमे पञ्चविंशतिलिप्तिके ।
गवि सौम्यैः स्वतुङ्गस्थैः शेषैरायुः परं भवेत् ॥२१॥
कर्किलग्ने गुरुः सेन्दुः केन्द्रगौ बुधभार्गवौ ।
शेषैस्त्रिलाभषष्ठस्थैरमितायुर्भवेन्नरः ॥२२॥
द्विघ्नाः षष्ठिर्निशां पञ्च परमं नरदन्तिनाम् ।
द्वात्रिंशद्वाजिनामायुश्छागादीनां तु षोडश ॥२३॥
खरोष्ट्रयोः पञ्चवर्ग एकोsपोह्यं वृषादिषु ।
शुनां तु द्वादश प्रोक्तं गणितं परमायुषम् ।
तत्तत्परं प्रमाणेन हत्वैषामायुरादिशेत् ॥२४॥
पथ्याशिनां शीलवतां नराणां
सद्वृत्तभाजां विजितेन्द्रियाणाम् ।
एवंविधानामिदमायुरत्र
चिन्त्यं सदा वृद्धमुनिप्रणीतम् ॥२५॥
इति कल्याणवर्मविरचितायां सारावल्यां आयुर्दायो नामैकोनचत्वारिंशोsध्ययः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP