संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
सप्तचत्वारिंशोsध्यायः ।

सप्तचत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


जन्मविधावज्ञाते प्रश्नोत्थविकल्पतो भवेत्प्रष्टुः ।
जन्मसमये नराणामतः प्रयत्नेन संचिन्त्यम् ॥१॥
दशविधचिह्नैर्ज्ञात्वा जातं पुरुषं प्रसाधयेल्लग्नम् ।
अत एव प्रथमतरं तानि समस्तान्यहं वक्ष्ये ॥२॥
मेषविलग्ने जातः प्रचण्डरोषो विदेशगमनरतः ।
लुब्धः कुशोsल्पसौख्यः सेर्ष्यः स्खलिताभिधायी च ॥३॥
पित्तानिलोष्टरोगैरभितप्ततनुः क्रियापटुर्भीरुः ।
मेषर्क्षे धर्मपरः चलोsल्पमेधाः परार्थनाशकरः ॥४॥
भोक्ता ख्यातः कुनखो भ्रातृविहीनस्तथा पितृत्यक्तः ।
शीघ्रगतिर्मन्दसुतो विविधार्थयुतः सुशीलश्च ॥५॥
कुकुलोद्गतां सुशीलां स्वजनेsपि च निर्घृणां स्त्रियं लभते ।
अपकृष्टोदयसौख्यः कुधर्मसंवर्धितार्थश्च ॥६॥
वृषभविलग्ने शूरः क्लेशसहिष्णुः सुखी रिपुनिहन्ता ।
बाल्ये संचययुक्तः पृथुपीनललाटघोटगण्डोष्ठः ॥७॥
उद्युक्तकर्मसुभगः पितुर्जनन्याः सुशर्मकृद्दाता ।
विविधव्ययोsतिरौद्रः कफानिलात्मा पिता कुमारीणाम् ॥८॥
स्वजनावमर्दनपरो धर्मनिवृक्तोsबलाप्रियश्चपलः ।
भोजनपाननिगृध्नुर्नानाम्बरभूषणैकमतिः ॥९॥
मिथुनविलग्ने जातः प्रियदारो भूषणप्रदानरतिः ।
पूज्यवचः सुवचस्वी द्विमातृको रिपुविनीतः स्यात् ॥१०॥
गान्धर्वशिल्पकुशलः श्रुतिशास्त्रार्थप्रहास्यकाव्यमतिः ।
सौम्योsथ मण्डनरुचिर्मदवश्यः स्यात्सतां सत्यः ॥११॥
असहिष्णुरनिष्टसुतः शठोsल्पबन्धुश्च संस्थितो भवति ।
हीनाधिकाङ्गपादो विनीतवृत्ताक्षिपक्ष्मा च ॥१२॥
चण्डाकारो वश्यो दारुणरिपुपक्षसंहरणशीलः ।
भूरत्नकाञ्चनोर्मिकजलार्थभागी भवेत्पुरुषः ॥१३॥
कर्किणि लग्ने भीरुर्नैकनिवासश्चलप्रज्ञः ।
मेधान्वितोsतिधुर्यो गुह्यरुगार्तो निहन्ति रिपून् ॥१४॥
अन्तर्विषमः कामी द्विजदेवात्यर्चनप्रदानरतः ।
धर्मरतः कफबहुलो युवतितनुसंस्थितो गुणैर्नियुतम् ॥१५॥
कन्यानुजो न बन्धुर्दृष्टाल्पसुतो विगर्हितकुटुम्बः ।
बहुमतकुत्सितयुवतिः परार्थभागी दृढग्राही ॥१६॥
परदेशगः सुधीरः साहसकर्मा जलाधिगतवित्तः ।
स्त्रीभूषणाम्बरसुखैर्भोगैश्च समन्वितो भवति ॥१७॥
सिंहोदये प्रसूतो मांसरुचिर्नृपतिलब्धमानवधनः ।
धर्माच्च्युतोsप्यसंस्थः कुटुम्बज्कार्येषु रतवामः ॥१८॥
सिंहस्य समानमुखः स्थितिमाग्नाम्भीर्यसत्वसंयुक्तः ।
धृष्टोsल्पवचा लुब्धः परघातकरो बुभुक्षावान् ॥१९॥
पर्वतवनानुसारी सुरोषणो दृढसुहृत्प्रमादी च ।
दुष्प्रसहो हतशत्रुः ख्यातसुतः प्रणतसाधुजनः ॥२०॥
कृष्यादिकर्मधनवान्व्यापाररतो बहुव्ययो भवति ।
वेश्या नटी नियमनाद्भार्यातश्चातिदन्तरोगाच्च ॥२१॥
षष्ठे साधुत्वयुतः शिक्षागान्धर्वकाव्यशिल्पपटुः ।
प्रियवल्गुकथाभाषी प्रणयी दानोपचररतः ॥२२॥
कन्याविलाससत्वस्थितिर्दयावान्परस्वभोक्ता च ।
भोक्ता देशभ्रमणः स्त्रीप्रकृतिर्विनयवाक् कितवः ॥२३॥
भूमण्डलवर्धनभाक् सुभगः कामी यशोच्छ्रयं लभते ।
ऋजुधर्मवान्सुरूपः सुरुचिः कान्तो गुरूणां च ॥२४॥
पापैरहार्यवृत्तैः सहजैश्च समं विरुद्धश्च ।
कन्याप्रजोsनिलकफो नीचारिविवर्जितकथश्च ॥२५॥
सप्तमलग्ने जातो विषमाङ्गः शीलवर्जितश्चपलः ।
उपचितहीनद्रविणः सुखहृद्देहानुसारी स्यात् ॥२६॥
कफवातिककलिरुचिको दीर्घमुखशरीरधर्ममतिवेत्ता ।
बहुदुःखभाक्सुमेधाः परावमर्दी सुचारुकृष्णाक्षः ॥२७॥
अतिथिद्विजदेवरतिः क्रतुक्रियावान्गुरुष भक्तः ।
पूज्यः पितान्यभाजां जातः सत्यश्च मृदुशुक्लः ॥२८॥
भ्रातृप्रियोsर्थमुख्यः शुचिश्च पापोपचारबन्धुश्च ।
कान्तः कुत्सितवृत्तो धर्मव्यवसायनीचमतिः ॥२९॥
वृश्चिकलग्ने पुरुषः पीनपृथुव्यायताङ्गतीक्ष्णश्च ।
अन्तर्विषमः शूरो मातुरभीष्टो रतो यतस्त्यागी ॥३०॥
गम्भीरपिङ्गलोद्धतदृक्सुमहाहृन्निमग्नजठरश्च ।
अन्तर्विलग्नघोणः साहसनिरतः स्थिरश्चण्डः ॥३१॥
विश्वासहासवश्यः पित्तरुगार्तः कुटुम्बसम्पन्नः ।
गुरुसुहृदां द्रोहरतः पाराङ्गनाकर्षणानुरतः ॥३२॥
बन्धोल्बणवक्रः स्याद्भूपतिसेवी सशत्रुपक्षः स्यात् ।
प्रयतोsर्थदः सुयुवतिर्धर्मं प्रति वत्सलः क्षुद्रः ॥३३॥
कार्मुकलग्ने जातः स्थूलरदस्तुङ्गपृथुलमूर्धा च ।
प्रणतानां प्रियकारी धृतिसत्वसमन्वितः सुनयः ॥३४॥
मलिनासिकोष्ठकुनखी ह्रीमानतिपीवरोरुजठरश्च ।
विज्ञानशास्त्रकुशलः प्रत्यग्रमतिः प्रकोपश्च ॥३५॥
बलिनाममर्षणपरः कुलमुख्यो नाशितारिपक्षश्च ।
संग्रामपदश्रेष्ठश्छलबहुलच्छिद्रबन्धुगुणः ॥३६॥
शिल्पादिकर्मनिरतः स्वकर्मवाग्बन्धुवर्गशुभदश्च ।
कान्तो वदनाजिपदो नृपद्धृतार्थः सुधर्मरतः ॥३७॥
मृगवदने लग्नस्थे कृशगात्रो भीरुरेणवक्त्रश्च ।
वातव्याधिभिरार्तः प्रदीप्ततुङ्गोग्रनासः स्यात् ॥३८॥
लघुसत्वोsमिततनयो रोमचितः पाणिपादविस्तीर्णः ।
आचारगुणैर्हीनस्तृषार्तरामाभिराममतिः ॥३९॥
गिरिवनचारी शूरः शास्त्रश्रुतिशिल्पगेयवाद्यज्ञः ।
क्षुद्रबलः सकुटुम्बो द्विष्टो दुष्टश्च बन्धुशठः ॥४०॥
कुत्सितशीलः कान्तः कुत्सितदारोsनसूयको धनवान् ।
धर्मरतो नृपसेवी न चातिदाता सुखी सुभगः ॥४१॥
कुम्भविलग्ने पुरुषः सुनीचकर्मा कुलाधिको मूर्खः ।
स्फुटिताग्रनसो नीचः सक्रोधपरोsलसात्मा च ॥४२॥
वैरप्रियोsप्रहृष्टः पारुष्यद्यूतनीचदासीष्टः ।
उपहृतबन्धुः क्षुब्धः क्षयोदयी प्राप्तवित्तश्च ॥४३॥
पिशुनः शठो दरिद्रो विनष्टबन्धुर्बहिष्कृतो लोके ।
नो संमतः परेषां प्रकृष्टसम्पद्गुरुततिश्च ॥४४॥
कुम्भोदयो न शस्तो लग्नविधौ सर्वथैव सत्यमते ।
यवनैर्वर्गोsपि तथा चाणक्यो वदति नो वर्गम् ॥४५॥
मीनविलग्ने जातो धन्यः स्फुटनासिकोsस्फुटाक्षश्च ।
विज्ञानकाव्यबुद्धिर्मानादरलब्धकीर्तिश्च ॥४६॥
विवृतोष्ठरदः कुष्ठी विदारितास्यो वृषादि संलुब्धः ।
दाक्षिण्यप्रत्ययवान् मेषच्छागादिसम्पन्नः ॥४७॥
शौचाचारश्रुतिवाग्धृतिमान् कन्याप्रजो विनीतश्च ।
सौम्यमतिः सत्वयुतो गान्धर्वस्त्रीरतिज्ञश्च ॥४८॥
बहुशीलोदारमतिर्भ्रातृधनोsमर्षणः सुबन्धुश्च ।
बलवति राशावेतत्तदधिपतौ वा बलं सर्वम् ॥४९॥
इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये लग्नगुणो नाम सप्तचत्वारिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP