संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
षोडशोsध्यायः ।

षोडशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


निर्लज्जः पापरतो यन्त्रज्ञः शत्रुदारणे शूरः ।
अश्मक्रियासु कुशलः सहस्थितैः सूर्यशशिभौमैः ॥१॥
तेजस्वी निपुणमतिः शास्त्रकलगोष्ठिपानरतः ।
नृपकृत्यकरो धीरो रविशशिशशिजैः सहैकस्थैः ॥२॥
क्रुद्धो मायानिपुणः सेवाकुशलो विदेशगमनरतः ।
मेधावी चपलमतिः सहस्थितैरर्कशशिजीवैः ॥३॥
परधनहरणे निपुणः परदाररतश्च शास्त्रनिपुणश्च ।
रविचन्द्रदैत्यपूज्यैरेकस्थैर्जायते मनुजः ॥४॥
कामे विवादकुशलो मूर्खः परतन्त्रगो दरिद्रश्च ।
सूर्यनिशाकररविजैरेकस्थैर्जायते मनुजः ॥५॥
भवति ख्यातो मल्लः साहसिको निष्ठुरो विगतलज्जः ।
धनसुतकलत्ररहितः सहस्थितैरर्ककुजसौम्यैः ॥६॥
वचसि निपुणो महार्थः क्षितिपतिमन्त्री च भूपतिर्वाsपि ।
सत्यवचनः प्रचण्डः सहस्थितैर्भौमगुरुसूर्यैः ॥७॥
नयनातुरः कुलीनः सुभगो वाकूशल्यसंयुतो मनुजः ।
भृगुभौमदिवसनाथैः सहस्थितैः स्याद्विभवयुक्तः ॥८॥
विकलाङ्गो धनरहितो नित्यं रोगान्वितो मनुजः ।
स्वजनरहितोsतिमूर्खः क्षितिजार्कजभानुभिः सहितैः ॥९॥
नेत्रातुरोsतिधनवान् मूर्खः शास्त्रादिशिल्पकाव्यरतः ।
वाचस्पतिबुधसूर्यैरेकगतैर्लिपिकरः पुरुषः ॥१०॥
अतितप्तो वाचाटो भ्रमणरुचिः प्रोषितो गुरुभिः ।
स्त्रीहेतोः सन्तप्तः शशिसुतरविभार्गवैः सहितैः ॥११॥
क्लीबाचारो द्वेष्यः सर्वजितो बन्धुभिः परित्यक्तः ।
सौरादित्येन्द्रुसुतैरेकस्थैर्जायते पुरुषः ॥१२॥
दुर्बलचक्षुः शूरः प्राज्ञो निःस्वश्च भूपतेः सचिवः ।
परकार्यरतो नित्यं भार्गवगुरुभास्करैः सहितैः ॥१३॥
असदृशकायः पूज्यः स्वजनद्वेष्यः सुदारसुतमित्रः ।
नृपतीष्टो विगतभयो जीवार्कजदिनकरैः सहितैः ॥१४॥
शत्रुभयात्सोद्वेगो मानकलाकाव्यवर्जितो मनुजः ।
कुत्सितचरितः कुष्ठी सितार्किरविसंयुतैर्भवति ॥१५॥
पापकरा जायन्ते नीचाचाराः सुहृत्स्वजनहीनाः ।
आजीविनश्च पुरुषाः शशाङ्कबुधभूमिजैः सहितैः ॥१६॥
विनताङ्गः स्त्रीलोलश्चोरः कान्तश्च संमतः स्त्रीणाम् ।
भौमशशाङ्कसुरेज्यैरेकस्थैश्चण्डरोषश्च ॥१७॥
दुःशीलायाः पुत्रः पतिश्च तस्याः सदैव निर्दिष्टः ।
कुजभ्रुगुशशिभिः सहितैर्भ्रमणरुचिः शीतभीतश्च ॥१८॥
बाल्ये मृतजननीकः क्षुद्रो विषमश्च लोकविद्विष्टः ।
जायेत नरो योगे भूसुतशशिभास्करसुतानाम् ॥१९॥
धनवान्कल्यो वाग्मी तेजस्वी ख्यातिमान्विपुलकीर्तिः ।
बहुपुत्रभ्रातृयुतो बुधेन्दुसुरपूजितैर्युक्तैः ॥२०॥
विद्यासंस्कृतमतिरपि नीचाचारः पुमान्भवेज्जातः ।
सौम्यो धनप्रलुब्धो बुधभार्गवचन्द्रसंयोगे ॥२१॥
अस्वस्थो विकलाङ्गः प्राज्ञो वाग्मी सुपूजितः क्षितिपः ।
भवति नरः संयोगे सौरेन्दुशशाङ्कपुत्राणाम् ॥२२॥
साध्वीतनयः प्राज्ञः कलास्वभिज्ञो बहुश्रुतः साधुः ।
भार्गवगुरुशशियोगे जातः सुभगो भवेत्पुरुषः ॥२३॥
शास्त्रार्थतत्त्वबुद्धिर्वृद्धस्त्रीसङ्गतो विगतरोगः ।
शशिवाचस्पतिसौरैरेकस्थैर्ग्रामवृन्दपतिः ॥२४॥
लिपिकरपुस्तकवाचकपुरोधसां भवति जन्मसुकृतैश्च ।
दैवविदां पुरुषाणां शशिभार्गवसौरिसंयोगे ॥२५॥
सुकविः क्षोणीनाथः सद्युवतिपतिः परार्थ उद्युक्तः ।
गान्धर्ववेदकुशलः स्याद्बुधगुरुभूसुतैः सहितैः ॥२६॥
अकुलीनो विकलाङ्गश्चपलो दुष्टश्च जायते मनुजः ।
मुखरो नित्योत्साही कुजबुधभृगुनन्दनैः सहितैः ॥२७॥
प्रेष्यः श्यामलनेत्रः प्रवासशीलो भवेद्वदनरोगी ।
रमते प्रहसनशीलैर्बुधार्किरुधिरैः सहैकस्थैः ॥२८॥
नृपतीष्टः सुत्सुतवा न्विलासिनीभ्यः सदाप्तबहुसौख्यः ।
सकलजनानन्दकरो भार्गवगुरुभूमिजैः सहितैः ॥२९॥
नृपसंमतः क्षताङ्गो नीचाचारो विगर्हितो मित्रैः ।
भवति नरो विगतघृणः सुरेज्यकुजसौरिसंयोगे ॥३०॥
चारित्रविहीनायाः पुत्रो भर्ता भवेत्सुखविहीनः ।
नित्यं प्रवासशीलः संयुक्तैः सौरिकुजशुकैः ॥३१॥
सुतनुः क्षपितारिगणो नृपतिः सुभगस्तथा पृथुलकीर्तिः ।
बुधगुरुशुक्रैः सहितैर्भवति नरः सत्यवचनश्च ॥३२॥
स्थानधनैश्वर्ययुतं प्राज्ञं बहुभोगिनं स्वदाररतम् ।
धृतिसौख्यरतं सुभगं जनयन्ति बुधार्कजीवाख्याः ॥३३॥
मुखरो धूर्तोsनृतवाक् परयुवतिरतो भवेद्विषमशीलः ।
बुधशुक्रसूर्यतनयैः कलास्वभिज्ञः स्वदेशरतः ॥३४॥
न्यूने कुलेsपि जातो भवति नरो भूपतिर्विपुलकीर्तिः ।
गुरुभार्गवदिनकरजैरेकस्थैः शीलसम्पन्नः ॥३५॥
पापैर्युक्ते चन्द्रे मातुरभावः प्रकीर्तितप्रायः ।
सूर्ये पितुस्तथान्यैः शुभं वदेन्मिश्रितैर्मिश्रम् ॥३६॥
प्रायः शुभाः समेता धनभूतियशोन्वितं नृपतिचेष्टम् ।
उत्पादयन्ति मनुजं भूमण्डलमण्डनं श्रेष्ठम् ॥३७॥
पापास्त्रयोsपि मिलिताः कुर्वन्ति नरं सुदुर्भगं लोके ।
दारिद्र्यदुःखतप्तं गर्हितरूपं विनयहीनम् ॥३८॥
इति कल्याणवर्मविरचितायां सारावल्यां त्रिग्रहयोगो नाम षोडशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP