संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
सप्तत्रिंशोsध्यायः ।

सप्तत्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


श्रीदेवकीर्तिराजा पञ्चमहापुरुषलक्षणान्नृपतीन् ।
कथयति यांस्तानहमपि कथयामि निराकुलीकृत्य ॥१॥
स्वक्षेत्रे च चतुष्टये च बलिभिः स्वोच्चस्थितैर्वा ग्रहैः
शुक्राङ्गारकमन्दजीवशशिजैरेतैर्यथानुक्रमम् ।
मालव्यो रुचकः शशोsथ कथितो हंसश्च भद्रस्तथा
सर्वेषामपि विस्तरं मतिमतां संक्षिप्यते लक्षणम् ॥२॥
महीसुतात्सत्वमुदाहरन्ति गुरुत्वमिन्दोस्तनयाद्गुरोश्च ।
स्वरं सितात्स्नेहमिनेश्च वर्णं बलाबलं पूर्णलघूनि चैषाम् ॥३॥
मृदुर्दयालुर्बहुदारभृत्यः स्थिरस्वभागः प्रियसत्यवादी ।
सुरद्विजोपास्तिकरः सहिष्णुर्भवेन्नरः सत्वगुणप्रधानः ॥४॥
शूरः कलाकाव्यनिधिः सुबुद्धिः स्त्रीभोगसंसक्तमनाः प्रवीः ।
अडम्बरी हास्यरतिः प्रगल्भो गेयाक्षविद्राजसिकः प्रदिष्टः ॥५॥
मूर्खोsलसो वञ्चयिता परेषां क्रोधी विषण्णः पिशुनः क्षुधार्तः ।
आचारहीनो न शुचिर्मदान्धो लुब्धः प्रमादी तमसाभिभूतः ॥६॥
भारो भवति नृपाणां भूम्यर्धं भुञ्जतां मनुष्याणाम् ।
येषां भागे त्वर्धं सकलमहीपालकास्ते स्युः ॥७॥
समाः स्वरैः सिंहमृदङ्गदन्तिनां रथौघभेरीवृषतोयदायिनाम् ।
समस्तभूमण्डलरक्षणक्षमा भवन्ति भूपा जितशत्रवो नराः ॥८॥
स्निग्धैर्भवन्ति भूपा जिह्वात्वग्दन्तनेत्रनखकेशैः ।
रूक्षैरेभिर्निःस्वाः स्वरैश्च ते जातके कथिताः ॥९॥
स्निग्धस्तेजोयुक्तः शुद्धो वर्णः प्रकीर्तितो नृपतेः ।
विपरीतः क्लेशभुजां सुखार्थसुखभागिनां मध्यः ॥१०॥
व्योमाम्बुवाताग्निमहीस्वभावा जीवासुरेड्यार्किमहीजसौम्यैः ।
छायामरुत्पित्तकफस्वरूपा मिश्रैस्तु मिश्रा बलिभिर्नरस्य ॥११॥
शब्दार्थविन्न्यायपटुः प्रगल्भो विज्ञानयुक्तो विवृतास्यभागः ।
चित्राङ्गसन्धिः कृशपाणिपादो व्योमप्रकृत्या पुरुषोsतिदीर्घः ॥१२॥
लावण्यावाही बहुभागवाही प्रियादिभाषी द्रवभोजनश्च ।
चलस्वरूपो बहुमित्रपक्षः क्षोणीपतिर्नातिचिरप्रगल्भः ॥१३॥
सत्वेन वायोः पुरुषः कृशाङ्गः क्षिप्रं च कोपस्य वशं प्रयाति ।
कृत्यैकबुद्धिर्भ्रमणे रतश्च दाता सितो भूपतिरप्रधृष्यः ॥१४॥
शूरः क्षुधार्तश्चपलोsतितीक्ष्णः प्राज्ञः कृशो गौरतनुर्विरोधी ।
विद्वान्सुपाणिर्बहुभक्षणश्च वह्निस्वभागः पुरुषोsतिकायः ॥१५॥
कर्पूरजात्युत्पलपुष्पागन्धो भुनक्ति भोगान् स्थिरलब्धसौख्यः ।
सिंहाभ्रघोषः स्थिरचित्तवृत्तिर्महीस्वभागः पुरुषः ससत्वः ॥१६॥
स्फटिकोपलसङ्काशा स्वच्छा गगनोत्थिता भवेच्छाया ।
निधिरिव पुंसां धन्या त्रिवर्गफलसाधनी सौम्या ॥१७॥
स्निग्धा सिता च हरिता कान्ता मातेव सर्वसुखजननी ।
सौभाग्याभ्युदयशुभान्करोति जलसम्भवा छाया ॥१८॥
असितजलदकान्तिः पापगन्धोsतिमूढो
मलिनपरुषकायः शोकसन्तापतप्तः ।
स वहति वधदैन्यव्याध्यनर्थार्थनाशान्
विचरति पवनोत्था यस्य कान्तिः शरीरे ॥१९॥
कमनदहनदीप्तिश्चण्डदण्डोsतिहृष्टः
प्रणतसकलशत्रुर्विक्रमाक्रान्तभूमिः ।
भजति मणिसुवर्णं सर्वकार्यार्थसिद्धिं
प्रशमितगतशोको वह्निजायां प्रभायाम् ॥२०॥
आद्याम्बुसिक्तवसुधागरुतुल्यगन्धः
सुस्निग्धदन्तनखरोमशरीरकेशः ।
धर्मार्थतुष्टिसुखभाग्जनसम्प्रियश्च
च्छाया यदा भवति भूमिकृता मनुष्ये ॥२१॥
शीतार्तो बहुभाषको द्रुतगतिर्नावस्थितः कुत्रचित्
शूरो मत्सरवान्रुजाकररुचिर्द्रौर्भाग्ययुक्तोsनयः ।
दन्तान्खादति नातिसौहृदमतिर्गान्धर्ववेत्ता कृशो
मित्राणां समुपार्जनेsतिनिपुणः स्वप्ने च खे गच्छति ॥२२॥
अपगतधृतिरूक्षश्मश्रुकेशः कृतघ्नः
स्फुटितचरणहस्तः क्रोधनो नष्टकान्तिः ।
विलपति च निबन्धी वित्तसंक्षारकारी
भवति पुरुष एवं मारुतैकप्रधानः ॥२३॥
दुर्गन्धी लघुपातनो विपुलधीः क्षिप्रप्रसादः पुनः
पीनो रक्तनखाक्षिपाणिचरणो वृद्धाकृतिर्दाहवान् ।
मेधावी युधि निर्भयो हिमरुचिर्ब्रूते निगृह्यापरान्
नो भीतः प्रणयं प्रयाति बहुभिः कुर्यान्नतानां प्रियम् ॥२४॥
स्वप्नेsभिपश्यति सुवर्णदिनेशदीपान्
दावाग्निकिंशुकजपामणिकर्णिकारान् ।
रक्ताब्जषण्डरुधिरौघतटित्समूहान्
पित्ताधिको निगदितः खलु लक्षणज्ञैः ॥२५॥
श्रीमान् श्लिष्टाङ्गसन्धिर्धृतिबलसहितः स्निग्धकान्तिः सुदेहो
ग्राही सत्वोपपन्नो हतमुरजघनध्वानघोषः सहिष्णुः ।
गौरो रत्कान्तनेत्रो मधुररसरुचिर्बद्धवैरः कृतज्ञः
क्लेशे च स्यादखिन्नः सकलजनसुहृत्पूजको वा गुरूणाम् ॥२६॥
सुप्तस्तु पश्यति समुद्रनदीसरांसि
मुक्ताफलप्रकरहंससिताब्जशङ्खान् ।
नक्षत्रकुन्दकुमुदेन्दुतुषारपातान्
श्लोष्माधिको मुनिवरैः कथितः क्रमेण ॥२७॥
बलरहितेन्दुरविभ्यां युक्तैर्भौमादिभिर्ग्रहैर्मिश्राः ।
न भवन्ति महीपाला दशासु तेषां सुतार्थयुताः ॥२८॥
न स्थूलोष्ठो न विषमपुर्नातिरक्ताङ्गसन्धि -
र्मध्ये क्षामः शशधररुचिर्हस्तिनादः सुगन्धः ।
सन्दीप्ताक्षः समसितरदो जानुदेशाप्तपाणि -
र्मालव्योsयं विलसति नृपः सप्ततिर्वत्सराणाम् ॥२९॥
वक्त्रं त्रयोदशमितानि दशाङ्गुलानि
दैर्घ्येण कर्णविवरं दशविस्तरेण ।
मालव्यसंज्ञमनुजः स भुनक्ति नूनं
लाटान्समालवससिन्धुसपारियात्रान् ॥३०॥
॥ इति मालव्ययोगफलम् ॥
दीर्घास्यः स्वच्छकान्तिर्बहुरुचिरबलः साह्सावाप्तकार्य -
श्चारुभ्रूर्नीलकेशश्चरणरणरतो मन्त्रविच्चोरनाथः ।
रक्तश्यामोsतिशूरो रिपुबलमथनः कम्बुकण्ठः कम्बुकण्ठः प्रधानः
क्रूरो भर्ता नराणां द्विजगुरुविनतः क्षामसञ्जानुसङ्घः ॥३१॥
खट्वाङ्गपाशवृषकार्मुकवज्रवीणा
रेखाङ्खस्तचरणश्च शताङ्गुलश्च ।
मन्त्राभिचारकुशलस्तुलया सहस्रं
मध्ये च तस्य कथितं मुखदैर्घ्यतुल्यम् ॥३२॥
निन्ध्याचलसह्यगिरीन् भुनक्ति सप्ततिसमा नगरदेशान् ।
शस्त्रानलकृतमृत्युः प्रयाति देवालयं रुचकः ॥३३॥
॥ इति रुचकः ॥
तनुद्विजास्यो द्रुतगः शशोsयं शठोsतिशूरो निभृतप्रतापः ।
वनाद्रिदुर्गेषु नदीषु सक्तः कृशोदयी नातिलघुः प्रसिद्धः ॥३४॥
सेनानाथो निखिलनिरतो दन्तुरश्चापि किंचित्
धातोर्वादे भवति निरतश्चञ्चलः कोशनेत्रः ।
स्त्रीसंसक्तः परधनगृहो मातृभक्तः सुजङ्घो
मध्ये क्षामो बहुविधमती रन्ध्रवेदी परेषाम् ॥३५॥
पर्यङ्कशङ्खहरिशस्त्रमृदङ्गमाला -
वीणोपमा यदि करे चरणे च रेखाः ।
वर्षाणि सप्ततिमितानि करोति राज्यः
प्रत्यन्तिकः क्षितिपतिः कथितो मुनीन्द्रैः ॥३६॥
॥ इति शशः ॥
रक्तास्योन्नतनासिकः सुचरणो हंसः प्रसन्नेन्द्रियो
गौरः पीनकपोलरक्तकरजो हंसस्वरः श्लेष्मलः ।
शङ्खाब्जाङ्कुशदाममत्स्ययुगलः खट्वाङ्गचापाङ्गद -
चिह्नैः पादकराङ्कितो मधुनिभे नेत्रे च वृत्तं शिरः ॥३७॥
सलिलाशयेषु रमते स्त्रीषु न तृप्तिं प्रयाति कामार्तः ।
षोडशशतानि तुलितोsङ्गुलानि दैर्घ्येण षण्णवतिः ॥३८॥
पातीह देशान्खलु शूरसेनान्गान्वारगङ्गायमुनान्तरालान् ।
जीवेदनूनां शतवर्षसंख्यां पश्चाद्वनान्ते समुपैति नाशम् ॥३९॥
॥ इति हंसः ॥
शार्दूलप्रतिमाननो द्विपगतिः पीनोरुवक्षःस्थलो
लम्बापीनसुवृत्तबाहुयुगलस्तत्तुलमानोच्छ्रयः ।
कामी कोमलसूक्ष्मरोमनिकरैः संरुद्धगण्डस्थलः
प्राज्ञः पङ्कजगर्भपाणिचरणः सत्वाधिको योगवित् ॥४०॥
शङ्खासिकुञ्जरगदाकुसुमेषुकेतुचक्राब्जलाङ्गलविचिह्नितपाणिपादः ।
यात्रागुरुद्विपमदप्रथमाम्बुसिक्तभूकङ्कुमप्रतिमगन्धतनुः सुघोणः ॥४१॥
शास्त्रार्थविद्धृतियुतः समसंगतभ्रूर्नागोपमो भवति चाथ निगूढगुह्यः ।
सत्कुक्षिधर्मनिरतः सुललाटशङ्खो धीरः स्थिरस्त्वसितकुञ्चितकेशभारः
स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमी ।
भुज्यते विभवश्चास्य नित्यं मन्त्रिजनैः परैः ॥४३॥
भारस्तुलायां तुलितो यदि स्याच्छ्रीमध्यदेशेष्वधिपस्तदासौ ।
यस्त्र्यादिपुष्टैः सहितः सभद्रः सर्वत्र राजा शरदामशीतिः ॥४४॥
॥ इति भद्राः ॥
इति कल्याणवर्मविरचितायां सारावल्यां पञ्चमहापुरुषलक्षणं नाम सप्तत्रिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP