यस्मिनृक्षे भवेच्छुकस्तदादौ च चतुः शिरे । कण्ठे च त्दृदये ( उरगे ) पञ्च त्रि गुह्ये पञ्च जङ्घयोः ॥१॥
त्रीनि द्वे च पदे दद्यात्फलं जन्मर्क्षयावतः । शिरो राज्यं धनं कण्ठे त्दृदये सौख्यमेव च ॥२॥
शत्रुभीतिर्भवेद्ग्रुह्ये जङ्घायामिष्टभोजनम् । पादे च सुखसंप्राप्तिः शुक्रचक्रे क्रमेण च ॥३॥