संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - लग्नतो जन्मादिज्ञानम्

मानसागरी - अध्याय ४ - लग्नतो जन्मादिज्ञानम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


शीर्षोदये विलग्ने मूर्द्धाप्रसवोन्यथोदये चरणौ । उभयोदये च हस्तो शुभदृष्टः शोभनेऽन्यथा कष्टः ॥१॥

सूर्यश्चतुष्पदस्थः शेषा द्विशरीरसंस्थिता बलिनः । केशैर्वेष्टितदेहौ यमलौ खलु स प्रसूयेते ॥२॥

क्रूरग्रहसंधिगते शशिनि वृषे भौमसौरिसंदृष्टे । मूकः सौम्यैर्दृष्टो वाचं कालान्तरे वदति ॥३॥

दक्षिणाङ्गे ग्रहाः सर्वे दीप्ता अस्तमितेक्षणाः । तस्य त्रिंशत्तमे वर्षे गजो द्वारेऽवतिष्ठति ॥४॥

चतुसागरगे चन्द्रे कोणे चैव दिवाकरे । अपि दासकुले जातः सोऽपि राजा भविष्यति ॥५॥

त्रिभिः स्वस्थैर्भवेन्मंत्री त्रिभिरुच्चैर्नराधिपः । त्रिभिर्नीचेर्भवेद्दासस्त्रिभिरस्तङ्गतैर्जडः ॥६॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP