संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - सर्वग्रहाणां दृष्टिः

मानसागरी - अध्याय ४ - सर्वग्रहाणां दृष्टिः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


ज्ञार्केन्दुशुक्रस्त्रिदशं त्रिकोणं तुर्योऽष्टमद्यूनमथांशवृद्धया ।

पश्यन्ति तुर्याष्टमसप्तमस्थं दश त्रिकोणं च गुरुः क्रमेण ॥१॥

त्रिकोणं चतुरस्त्रं च सप्तमं त्रिदशं शनिः ।

अस्तं त्रिखं त्रिकोणं च चतुरस्त्रं क्रमात्कुजः ॥२॥

विषमस्तं चतुस्त्रं त्रिकोणं तदा पश्यति ।

वक्रदृष्टिं विजानीयाज्जोतिः शास्त्रविशारदः ॥३॥

आये व्यये न पश्यन्ति न पश्यन्ति द्वितीयके ।

मूर्तो ग्रहा न पश्यन्ति षष्टिजात्यन्धको ग्रहः ॥४॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP