संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २२१ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २२१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२१ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेत्तु राजेन्द्र रेवाया दक्षिणे तटे ।क्रोशद्वयान्तरे तीर्थं मतृतीर्थादनुत्तमम् ॥१॥नाम्ना हंसेश्वरं पुण्यं वैमनस्यविनाशनम् ।कश्यपस्य कुले जातो हंसो दाक्षायणीसुतः ॥२॥ब्रह्मणो वाहनं जातः पुरा तप्त्वा तपो महत् ।सैकदा विधिनिर्देशं विना वैयग्र्यमास्थितः ॥३॥अभिभूतः शिवगणैः प्रणनाश युधिष्ठिर ।दक्षयज्ञप्रमथने कांदिशीको विधिं विना ॥४॥ब्रह्मणा संसृतोऽप्याशु नायाति स यदा खगः ।तदा तं शप्तवान्ब्रह्मा पातयामास वै पदात् ॥५॥ततः स शप्तमात्मानं मत्वा हंसस्त्वरान्वितः ।पितामहमुपागम्य प्रणिपत्येदमब्रवीत् ॥६॥हंस उवाच -तिर्यग्योनिसमुत्पन्नं भवाञ्छप्तुं न चार्हति ।स्वभाव एव तिर्यक्षु विवेकविकलं मनः ॥७॥तथापि देव पापोऽस्मि यदहं स्वामिनं त्यजे ।किं तु धावद्भिरत्युग्रैर्गणैः शार्वैः पितामह ।सहसाहं भयाक्रान्तस्त्रस्तस्त्यक्त्वा पलायितः ॥८॥अद्यापि भयमेवाहं पश्यन्नस्मि विभो पुरः ।तेन स्मृतोऽपि भवता नाव्रजं भवदन्तिके ॥९॥श्रीमार्कण्डेय उवाच -इति ब्रुवन्नेव हि धातुरग्रे हंसः श्वसत्यक्षिपूज्यः सुदीनः ।तिर्यञ्चं मां पापिनं मूढबुद्धिं प्रभो पुरः पतितं पाहि पाहि ॥१०॥एको देवस्त्वं हि सर्गस्य कर्ता नानाविधं सृष्टमेतत्त्वयैव ।अहं सृष्टस्त्वीदृशो यत्त्वया वै सोऽयं दोषो धातरद्धा तवैव ॥११॥शापस्य वानुग्रहस्यापि शक्तस्त्वत्तो नान्यः शरणं कं व्रजामि ।सेवाधर्माद्विच्युतं दासभूतं चपेटैर्हन्तव्यं वै तात मां त्राहि भक्तम् ॥१२॥विद्याविद्ये त्वत्त एवाविरास्तां धर्माधर्मौ सदसद्द्युर्निशे च ।नानाभावाञ्जगतस्त्वं विधत्सेस्तं त्वामेकं शरणं वै प्रपद्ये ॥१३॥एकोऽसि बहुरूपोऽसि नानाचित्रैककर्मतः ।निष्कर्माखिलकर्मासि त्वामतः शरणं व्रजे ॥१४॥नमोनमो वरेण्याय वरदाय नमोनमः ।नमो धात्रे विधात्रे च शरण्याय नमोनमः ॥१५॥शिक्षाक्षरवियुक्तेयं वाणी मे स्तौति किं विभो ।का शक्तिः किं परिज्ञानमिदमुक्तं क्षमस्व मे ॥१६॥श्रीमार्कण्डेय उवाच -एवं वदति हंसे वै ब्रह्मा प्राह प्रसन्नधीः ।शिक्षा दत्ता तवैवेयं मा विषादं कृथाः खग ॥१७॥तपसा शोधयात्मानं यथा शापान्तमाप्नुयाः ।रेवासेवां कुरु स्नात्वा स्थापयित्वा महेश्वरम् ।अचिरेणैव कालेन ततः संस्थानमाप्स्यसि ॥१८॥यच्चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ।गोस्वर्णकोटिदानैश्च तत्फलं स्थापिते शिवे ॥१९॥ब्रह्मघ्नो वा सुरापो वा स्वर्णहृद्गुरुतल्पगः ।रेवातीरे शिवं स्थाप्य मुच्यते सर्वपातकैः ॥२०॥तस्माद्भर्गसरित्तीरे स्थापयित्वा त्रियम्बकम् ।वियुक्तः सर्वदोषैस्त्वं यास्यसे पदमुत्तमम् ॥२१॥एवमुक्तः स विधिना हृष्टतुष्टः खगोत्तमः ।तथेत्युक्त्वा जगामाशु नर्मदातीरमुत्तमम् ॥२२॥तपस्तप्त्वा कियत्कालं स्थापयामास शङ्करम् ॥२३॥स्वनाम्ना भरतश्रेष्ठ हंसेश्वरमनुत्तमम् ।पूजयित्वा परं स्थानं प्राप्तवान्खगसत्तमः ॥२४॥तत्र हंसेश्वरे तीर्थे गत्वा स्नात्वा युधिष्ठिर ।पूजयेत्परमेशानं स पापैः परिमुच्यते ॥२५॥स्तुवन्नेकमना देवं न दैन्यं प्राप्नुयात्क्वचित् ।श्राद्धं दीपप्रदानं च ब्राह्मणानां च भोजनम् ।दत्त्वा शक्त्या नृपश्रेष्ठ स्वर्गलोके महीयते ॥२६॥त्रिकालमेककालं वा यो भक्त्या पूजयेच्छिवम् ।नवप्रसूतां धेनुं च दत्त्वा पार्थ द्विजोत्तमे ।षष्टिवर्षसहस्राणि शिवलोके महीयते ॥२७॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसेश्वरतीर्थमाहात्म्यवर्णनं नामैकविंशदधिकद्विशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP