संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ५० रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ५० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५० Translation - भाषांतर उत्तानपाद उवाच -द्विजाश्च कीदृशाः पूज्या अपूज्याः कीदृशाः स्मृताः ।श्राद्धे वैवाहिके कार्ये दाने चैव विशेषतः ॥१॥यदि श्रद्धा भवेद्दैवयोगाच्छ्राद्धादिके विधौ ।एतदाख्याहि मे देव कस्य दानं न दीयते ॥२॥ईश्वर उवाच -यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥३॥यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥४॥यथाऽनृणे बीजमुप्त्वा वप्ता न लभते फलम् ।तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥५॥रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।अवकीर्णी श्यावदन्तः सर्वाशी वृषलीपतिः ॥६॥मित्रध्रुक्पिशुनः सोमविक्रयी परनिन्दकः ।पितृमातृगुरुत्यागी नित्यं ब्राह्मणनिन्दकः ॥७॥शूद्रान्नं मन्त्रसंयुक्तं यो विप्रो भक्षयेन्नृप ।सोऽस्पृश्यः कर्मचाण्डालः स्पृष्ट्वा स्नानं समाचरेत् ॥८॥कुनखी वृषली स्तेयी वार्द्धुष्यः कुण्डगोलकौ ।महादानरतो यश्च यश्चात्महनने रतः ॥९॥भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।एते विप्राः सदा त्याज्याः परिभाव्य प्रयत्नतः ॥१०॥प्रतिग्रहं गृहीत्वा तु वाणिज्यं यस्तु कारयेत् ।तस्य दानं न दातव्यं वृथा भवति तस्य तत् ॥११॥श्रुताध्ययनसम्पन्ना ये द्विजा वृत्ततत्पराः ।तेषां यद्दीयते दानं सर्वमक्षयतां व्रजेत् ॥१२॥दरिद्रान्भर भूपाल मा समृद्धान् कदाचन ।व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥१३॥उत्तानपाद उवाच -कीदृशोऽथ विधिस्तत्र तीर्थश्राद्धस्य का क्रिया ।दानं च दीयते यद्वत्तन्ममाख्याहि शङ्कर ॥१४॥ईश्वर उवाच -श्राद्धं कृत्वा गृहे भक्त्या शुचिश्चापि जितेन्द्रियः ।गुरुं प्रदक्षिणीकृत्य भोज्य सीमान्तके ततः ॥१५॥वाग्यतः प्रव्रजेत्तावद्यावत्सीमां न लङ्घयेत् ।शूलभेदं ततो गत्वा स्नानं कुर्याद्यथाविधि ॥१६॥पञ्चस्थानेषु च श्राद्धं हव्यकव्यादिभिः क्रमात् ।पिण्डदानं च यः कुर्यात्पायसैर्मधुसर्पिषा ॥१७॥पितरस्तस्य तृप्यन्ति द्वादशाब्दानि पञ्च च ।अक्षतैर्बदरैर्बिल्वैर्गुदमधुसर्पिषा ॥१८॥सापि तत्फलमाप्नोति तीर्थेऽस्मिन्नात्र संशयः ।उपानहौ च यो दद्याद्ब्राह्मणेभ्यः प्रयत्नतः ॥१९॥सोऽपि स्वर्गमवाप्नोति हयारूढो न संशयः ।शय्यामश्वं च यो दद्याच्छत्त्रिकां वा विशेषतः ॥२०॥गच्छेद्विमानमारूढः सोऽप्सरोवृन्दवेष्टितः ।उत्तमं यो गृहं दद्यात्सप्तधान्यसमन्वितम् ॥२१॥स्वेच्छया मे वसेल्लोके काञ्चने भवने हि सः ।तिलधेनुं च यो दद्यात्सवत्सां वस्त्रसंप्लुताम् ॥२२॥नाकपृष्ठे वसेत्तावद्यावदाभूतसम्प्लवम् ।गृहे वा यदि वारण्ये तीर्थवर्त्मनि वा नृप ॥२३॥तोयमन्नं च यो दद्याद्यमलोकं स नेक्षते ।सर्वदानानि दीयन्ते तेषां फलमवाप्यते ॥२४॥उदकं चात्र दानं च दद्यादभयमेव च ।अन्नदानात्परं दानं न भूतं न भविष्यति ॥२५॥कन्यादानं तु यः कुर्याद्वृषं वा यः समुत्सृजेत् ।तस्य वासो भवेत्तत्र यत्राहमिति नान्यथा ॥२६॥उत्तानपाद उवाच -कन्यादानं कथं स्वामिन् कर्तव्यं धार्मिकैः सदा ।परिग्रहो यथा पोष्यः कन्योद्वाहस्तथैव च ॥२७॥अन्यत्पृच्छामि देवेश कस्य कन्या न दीयते ।दातव्यं कुत्र तद्देव कस्मै दत्तमथाक्षयम् ॥२८॥उत्तमं मध्यमं वापि कनीयः स्यात्कथं विभो ।राजसं तामसं वापि निःश्रेयसमथापि वा ॥२९॥ईश्वर उवाच -सर्वेषामेव दानानां कन्यादानं विशिष्यते ।यो दद्यात्परया भक्त्याभिगम्य तनयां निजाम् ॥३०॥कुलीनाय सुरूपाय गुणज्ञाय मनीषिणे ।सुलग्ने सुमुहूर्ते च दद्यात्कन्यामलंकृताम् ॥३१॥अश्वान्ना गांश्च वासांसि योऽत्र दद्यात्स्वशक्तितः ।तस्य वासो भवेत्तत्र पदं यत्र निरामयम् ॥३२॥येनात्र दुहिता दत्ता प्राणेभ्योऽपि गरीयसी ।तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम् ॥३३॥यः कन्यार्थं ततो लब्ध्वा भिक्षते चैव तद्धनम् ।स भवेत्कर्मचण्डालः काष्ठकीलो भवेन्मृतः ॥३४॥गृहेऽपि तस्य योऽश्नीयाज्जिह्वालौल्यात्कथंचन ।चान्द्रायणेन शुध्येत तप्तकृच्छ्रेण वा पुनः ॥३५॥उत्तानपाद उवाच -वित्तं न विद्यते यस्य कन्यैवास्ति च यद्गृहे ।कथं चोद्वाहनं तस्य न याञ्चां कुरुते यदि ॥३६॥ईश्वर उवाच -अवितेनैव कर्तव्यं कन्योद्वहनकं नृप ।कन्यानाम समुच्चार्य न दोषाय कदाचन ॥३७॥अभिगम्योत्तमं दानं यच्च दानमयाचितम् ।भविष्यति युगस्यान्तस्तस्यान्तो नैव विद्यते ॥३८॥अभिगम्योत्तमं दानं स्मृतमाहूय मध्यमम् ।याच्यमानं कनीयः स्याद्देहि देहीति चाधमम् ॥३९॥यथैवाश्माश्मनाबद्धो निक्षिप्तो वारिमध्यतः ।द्वावेतौ निधनं यातस्तद्वदन्नमपात्रके ॥४०॥असमर्थे ततो दानं न प्रदेयं कदाचन ।दातारं नयतेऽधस्तादात्मानं च विशेषतः ॥४१॥समर्थस्तारयेद्द्वौ तु काष्ठं शुष्कं यथा जले ।यथा नौश्च तथा विद्वान्प्रापयेदपरं तटम् ॥४२॥आहिताग्निश्च गृह्णाति यः शूद्राणां प्रतिग्रहम् ।इह जन्मनि शूद्रोऽसौ मृतः श्वा चोपजायते ॥४३॥वृथा क्लेशश्च जायेत ब्राह्मणे ह्यग्निहोत्रिणि ।असत्प्रतिग्रहं कुर्वन्गुप्तं नीचस्य गर्हितम् ॥४४॥अभोज्यः स भवेन्मर्त्यो दह्यते कारिषाग्निना ।कटकारो भवेत्पश्चात्सप्त जन्म न संशयः ॥४५॥लज्जादाक्षिण्यलोभाच्च यद्दानं चोपरोधजम् ।भृत्येभ्यश्च तु यद्दानं तद्वृथा निष्फलं भवेत् ॥४६॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये पात्रापात्रपरीक्षादानादिनियमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP