संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ३ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३ Translation - भाषांतर युधिष्ठिर उवाच -सप्तकल्पक्षया घोरास्त्वया दृष्टा महामुने ।न चापीहास्ति भगवन्दीर्घायुरिह कश्चन ॥१॥त्वया ह्येकार्णवे सुप्तः पद्मनाभः सुरारिहा ।दृष्टः सहस्रचरणः सहस्रनयनोदरः ॥२॥त्वं किलानुग्रहात्तस्य दह्यमाने चराचरे ।न क्षयं समनुप्राप्तो वरदानान्महात्मनः ॥३॥किं त्वयाश्चर्यभूतं हि दृष्टं च भ्रमतानघ ।एतदाचक्ष्व भगवन्परं कौतूहलं हि मे ॥४॥सम्प्राप्ते च महाघोरे युगस्यान्ते महाक्षये ।अनावृष्टिहते लोके पुरा वर्षशताधिके ॥५॥औषधीनां क्षये घोरे देवदानववर्जिते ।निर्वीर्ये निर्वषट्कारे कलिना दूषिते भृशम् ॥६॥सरित्सरस्तडागेषु पल्वलोपवनेषु च ।संशुष्केषु तदा ब्रह्मन्निराकारे युगक्षये ॥७॥जनं प्राप्ते महर्लोके ब्रह्मक्षत्रविशादयः ।ऋषयश्च महात्मानो दिव्यतेजःसमन्विताः ॥८॥स्थितानि कानि भूतानि गतान्येव महामुने ।एतत्सर्वं महाभाग कथयस्व पृथक्पृथक् ॥९॥भूतानि कानि विप्रेन्द्र कथं सिद्धिमवाप्नुयात् ।ब्रह्मविष्ण्विन्द्ररुद्राणां काले प्राप्ते सुदारुणे ॥१०॥एवमुक्तस्ततः सोऽथ धर्मराजेन धीमता ।मार्कण्डः प्रत्युवाचेदमृषिसंघैः समावृतः ॥११॥श्रीमार्कण्डेय उवाच -शृण्वन्तु ऋषयः सर्वे त्वया सह नरेश्वर ।महत्पुराणं पूर्वोक्तं शंभुना वायुदैवते ॥१२॥वायोः सकाशात्स्कन्देन श्रुतमेतत्पुरातनम् ।वसिष्ठः श्रुतवांस्तस्मात्पराशरस्ततः परम् ॥१३॥तस्माच्च जातूकर्ण्येन तस्माच्चैव महर्षिभिः ।एवं परम्पराप्रोक्तं शतसंख्यैर्द्विजोत्तमैः ॥१४॥संहिता शतसाहस्री पुरोक्ता शंभुना किल ।आलोड्य सर्वशास्त्राणि वदार्थं तत्त्वतः पुरा ॥१५॥युगरूपेण सा पश्चाच्चतुर्धा विनियोजिता ।मदप्रज्ञानुसारेण नराणां तु महर्षिभिः ॥१६॥आराध्य पशुभर्तारं मया पूर्वं महेश्वरम् ।पुराणं श्रुतमेतद्धि तत्ते वक्ष्याम्यशेषतः ॥१७॥यच्छ्रुत्वा मुच्यते जन्तुः सर्वपापैर्नरेश्वर ।मानसैः कर्मजैश्चैव सप्तजन्मसु संचितैः ॥१८॥सप्तकल्पक्षया घोरा मया दृष्टाः पुनःपुनः ।प्रसादाद्देवदेवस्य विष्णोश्च परमेष्ठिनः ॥१९॥द्वादशादित्यनिर्दग्धे जगत्येकार्णवीकृते ।श्रान्तोऽहं विभ्रमंस्तत्र तरन्बाहुभिरर्णवम् ॥२०॥अथाहं सलिले राजन्नादित्यसमरूपिणम् ।पुरा पुरुषमद्राक्षमनादिनिधनं प्रभुम् ॥२१॥शृङ्गं चैवाद्रिराजस्य भासयन्तं दिशो दश ।द्वितीयोऽन्यो मनुर्दृष्टः पुत्रपौत्रसमन्वितः ॥२२॥अगाधे भ्रमते सोऽपि तमोभूते महार्णवे ।अविश्रमन्मुहूर्तं तु चक्रारूढ इव भ्रमन् ॥२३॥अथाहं भयादुद्विग्नस्तरन्बाहुभिरर्णवम् ।तत्रस्थोऽहं महामत्स्यमपश्यं मदसंयुतम् ॥२४॥ततोऽब्रवीत्स मां दृष्ट्वा एह्येहीति च भारत ।परं प्रधानः सर्वेषां मत्स्यरूपो महेश्वरः ॥२५॥ततोऽहं त्वरया गत्वा तन्मुखे मनुजेश्वर ।सुश्रान्तो विगतज्ञानः परं निर्वेदमागतः ॥२६॥ततोऽद्राक्षं समुद्रान्ते महदावर्तसंकुलाम् ।उद्यत्तरंगसलिलां फेनपुञ्जाट्टहासिनीम् ॥२७॥नदीं कामगमां पुण्यां झषमीनसमाकुलाम् ।नद्यास्तस्यास्तु मध्यस्था प्रमदा कामरूपिणी ॥२८॥नीलोत्पलदलश्यामा महत्प्रक्षोभवाहिनी ।दिव्यहाटकचित्राङ्गी कनकोज्ज्वलशोभिता ॥२९॥द्वाभ्यां संगृह्य जानुभ्यां महत्पोतं व्यवस्थिता ।तां मनुः प्रत्युवाचेदं का त्वं दिव्यवराङ्गने ॥३०॥तिष्ठसे केन कार्येण त्वमत्र सुरसुन्दरि ।सुरासुरगणे नष्टे भ्रमसे लीलयार्णवे ॥३१॥सरितः सागराः शैलाः क्षयं प्राप्ता ह्यनेकशः ।त्वमेका तु कथं साध्वि तिष्ठसे कारणं महत् ।श्रोतुमिच्छाम्यहं देवि कथयस्व ह्यशेषतः ॥३२॥अबलोवाच -ईश्वराङ्गसमुद्भूता ह्यमृतानाम विश्रुता ।सरित्पापहरा पुण्या मामाश्रित्य भयं कुतः ॥३३॥साहं पोतमिमं तुभ्यं गृहीत्वा ह्यागता द्विज ।न ह्यस्य पोतस्य क्षयो यत्र तिष्ठति शंकरः ॥३४॥तस्यास्तद्वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः ।मनुना सह राजेन्द्र पोतारूढो ह्यहं तदा ॥३५॥कृताञ्जलिपुटो भूत्वा प्रणम्य शिरसा विभुम् ।व्यापिनं परमेशानमस्तौषमभयप्रदम् ॥३६॥सद्योजाताय देवाय वामदेवाय वै नमः ।भवे भवे नमस्तुभ्यं भक्तिगम्याय ते नमः ॥३७॥भूर्भुवाय नमस्तुभ्यं रामज्येष्ठाय वै नमः ।नमस्ते भद्रकालाय कलिरूपाय वै नमः ॥३८॥अचिन्त्याव्यक्तरूपाय महादेवाय धामने ।विद्महे देवदेवाय तन्नो रुद्र नमोनमः ॥३९॥जगत्सृष्टिविनाशानां कारणाय नमोनमः ।एवं स्तुतो महादेवः पूर्वं सृष्टया मयानघ ॥४०॥प्रसन्नो मावदत्पश्चाद्वरं वरय सुव्रत ॥४१॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मार्कण्डेयधर्मराजसंवादे कल्पक्षये मार्कण्डेयकृतपोतार्धारोहणवृत्तान्तवर्णनंनाम तृतीयोऽध्यायः ॥ N/A References : N/A Last Updated : December 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP