संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १७० रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १७० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १७० Translation - भाषांतर श्रीमार्कण्डेय उवाच -कामप्रमोदिनीसख्यो नीयमानां च तेन तु ।दृष्ट्वा ताश्चुक्रुशुः सर्वा निःसृत्य जलमध्यतः ॥१॥गता राजगृहे सर्वाः कथयन्ति सुदुःखिताः ।कामप्रमोदिनी राजन्हृता श्येनेन पक्षिणा ॥२॥क्रीडन्ती च जलस्थाने तडागे देवसन्निधौ ।अन्वेष्या च त्वया राजंस्तस्य मार्गं विजानता ॥३॥तासां तद्वचनं श्रुत्वा देवपन्नः सुदुःखितः ।हाहेत्युक्त्वा समुत्थाय रुदमानो वरासनात् ॥४॥मन्त्रिभिः सहितस्तस्मिंस्तडागे जलसन्निधौ ।न चिह्नं न च पन्थानं दृष्ट्वा दुःखान्मुमोह च ॥५॥तस्य राज्ञस्तु दुःखेन दुःखितो नागरो जनः ।क्षणेनाश्वासितो राजा मन्त्रिभिः सपुरोहितैः ॥६॥किं कुर्म इत्युवाचेदमस्मिन्काले विधीयताम् ।सर्वैस्तत्संविदं कृत्वा वाहिनीं चतुरङ्गिणीम् ॥७॥प्रेषयामि दिशः सर्वा हस्त्यश्वरथसंकुला ।वादित्राणि च वाद्यन्ते व्याकुलीभूतसंकुले ॥८॥नाराचैस्तोमरैर्भल्लैः खड्गैः परश्वधादिभिः ।राजा संनाहबद्धोऽभूद्गनं ग्रसते किल ॥९॥न देवो न च गन्धर्वो न दैत्यो न च राक्षसः ।किं करिष्यति राजाद्य न जाने रोषनिष्कृतिम् ॥१०॥नागरोऽपि जनस्तत्र दृष्ट्वा चकितमानसः ।चतुर्दशसहस्राणि दन्तिनां सृणिधारिणाम् ॥११॥अश्वारोहसहस्राणि ह्यशीतिः शस्त्रपाणिनाम् ।रथानां त्रिसहस्राणि विंशतिर्भरतर्षभ ॥१२॥सङ्ग्रामभेरीनिनदैः खुररेणुर्नभोगता ।एतस्मिन्नन्तरे तात रक्षको नगरस्य हि ॥१३॥गृहीत्वाभरणं तस्यास्त्वङ्गप्रत्यङ्गिकं तथा ।कुण्डलाङ्गदकेयूरहारनूपुरझल्लरीः ॥१४॥निवेद्याकथयद्राज्ञे मया दृष्टं त्ववेक्षणात् ।तापसानामाश्रमे तु माण्डव्यो यत्र तिष्ठति ॥१५॥तापसैर्वेष्टितो यत्र ददृशे तत्र सन्निधौ ।दण्डवासिवचः श्रुत्वा प्रत्यक्षाङ्गविभूषणम् ॥१६॥स क्रोधरक्तनयनो मन्त्रिणो वीक्ष्य नैगमान् ।ईदृग्भूतसमाचारो ब्राह्मणो नगरे मम ॥१७॥चौरचर्यां व्रतच्छन्नः परद्रव्यापहरकः ।तेन कन्या हृता मेऽद्य तपस्विपापकर्मिणा ॥१८॥शाकुन्तं रूपमास्थाय जलस्थो गगनं ययौ ।पाखण्डिनो विकर्मस्थान् बिडालव्रतिकाञ्छठान् ॥१९॥चाटुतस्करदुर्वृत्तान् हन्यान्नस्त्यस्य पातकम् ।न द्रष्टव्यो मया पापः स्तेयी कन्यापहारकः ॥२०॥शूलमारोप्यतां क्षिप्रं न विचारस्तु तस्य वै ।स च वध्यो मया दुष्टो रक्षोरूपी तपोधनः ॥२१॥एवं ब्रुवंश्चलन्क्रोधादादिश्य दण्डवासिनम् ।कार्याकार्यं न विज्ञाय शूलमारोपयद्द्विजम् ॥२२॥पौरा जानपदाः सर्वे अश्रुपूर्णमुखास्तदा ।हाहेत्युक्त्वा रुदन्त्यन्ये वदन्ति च पृथक्पृथक् ॥२३॥कुत्सितं च कृतं कर्म राज्ञा चण्डालचारिणा ।ब्राह्मणो नैव वध्यो हि विशेषेण तपोवृतः ॥२४॥यदि रोषसमाचारो निर्वास्यो नगराद्बहिः ।न जातु ब्राह्मणं हन्यात्सर्वपापेऽप्यवस्थितम् ॥२५॥राष्ट्रादेनं बहिष्कुर्यात्समग्रधनमक्षतम् ।नाश्नाति च गृहे राजन्नाग्निर्नगरवासिनाम् ।सर्वेऽप्युद्विग्नमनसो गृहव्याप्तिविवर्जिताः ॥२६॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे माण्डव्यशूलारोपणवर्णनं नाम सप्तत्यधिकशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP