संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ३४

पूर्वभागः - अध्यायः ३४

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


श्रीभगवानुवाच ॥
एतद्वः संप्रवक्ष्यामि कथा सर्वस्वमद्य वै ॥
अग्निर्ह्यहं सोमकर्ता सोमश्चाग्निमुपाश्रितः ॥१॥

कृतमेतद्वहत्यग्निर्भूयो लोकसमाश्रयात् ॥
असकृत्त्वाग्निना दग्धं जगत् स्थावरजंगमम् ॥२॥

भस्मसाद्विहितं सर्वं पवित्रमिदमुत्तमम् ॥
भस्मना वीर्यमास्थाय भूतानि पिरषिंचति ॥३॥

अग्निकार्यं च यः कृत्वा करिष्यति त्रियायुषम् ॥
भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः ॥४॥

भासतेत्येव यद्भस्म शुभं भावयते च यत् ॥
भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम् ॥५॥

ऊष्मपाः पितरो ज्ञेया देवा वै सोमसंभवाः ॥
अग्नीषोमात्मकं सर्वं जगत्स्थावरजंगमम् ॥६॥

अहमग्निर्महातेजाः सोमश्चैषा महांबिका ॥
अहमाग्निश्च सोमश्च प्रकृत्या पुरुषः स्वयम् ॥७॥

तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते ॥
स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः ॥८॥

तदाप्रभृति लोकेषु रक्षार्थमशुभेषु च ॥
भस्मना क्रियते रक्षा सूतिकानां गृहेषु च ॥९॥

भस्मस्नानविशुद्धात्मा जितक्रोदो जितेन्द्रियः ॥
मत्समीपं समागम्य न भूयो विनिवर्तते ॥१०॥

व्रतं पाशुपतं योगं कापिलं चैव निर्मितम् ॥
पूर्वं पाशुपतं ह्येतन्निर्मितं तदनुत्तमम् ॥११॥

शेषाश्चाश्रामिणः सर्वे पश्चात्सृष्टाः स्वयंभुवा ॥
सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका ॥१२॥

नग्ना एव हि जायंते देवता मुनयस्तथा ॥
ये चान्ये मानवा लोके सर्वे जायंत्यवाससः ॥१३॥

इंद्रियैरजितैर्नग्नो दुकूलेनापि संवृतः ॥
तैरेव संवृतैर्गुप्तो न वस्त्रं कारणं स्मृतम् ॥१४॥

क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः ॥
तुल्यौ मानावमानौ च तदावरणमुत्तमम् ॥१५॥

भस्मस्नानेन दिग्धांगोध्यायते मनसा भवम् ॥
यद्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना ॥१६॥

तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ॥
तस्मा द्यत्नपरो भूत्वा त्रिकालमपि यः सदा ॥१७॥

भस्मना कुरुते स्नानं गाणपत्यं स गच्छति ॥
समाहृत्य क्रतून् सर्वान्गृहीत्वा व्रतमुत्तमम् ॥१८॥

ध्यायंति ये महादेवं लीलासद्भावभाविताः ॥
उत्तरेणार्यपंथानं तेऽमृतत्वमवाप्नुयुः ॥१९॥

दक्षिणेन च पंथानं ये श्मशानानि भेजिरे ॥
अणिमा गरिमा चैव लघिमा प्राप्तिरेव च ॥२०॥

इच्छा कामावसायित्वं तथा प्राकाम्यमेव च ॥
ईक्षिणेन च पंथानं ये श्मशानानि भेजिरे ॥
अणिमा गरिमा चैव लघिमा प्राप्तिरेव च ॥२१॥

इंद्रादयस्तथा देवाः कामिकव्रतमास्थिताः ॥
ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः ॥२२॥

व्यपगतमदमोह मुक्तरागस्तमरजदोषविवर्जितस्वभावः ॥
परिभवमिदमुत्तमं विदित्वा पशुपतियोगपरो भवेत्सदैव ॥२३॥

इमं पाशुपतं ध्यायन् सर्वपापप्रणाशनम् ॥
यः पठेच्च शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः ॥२४॥

सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥
ते सर्वे मुनयः श्रुत्वा वसिष्ठाद्या द्विजोत्तमाः ॥२५॥

भस्मपांडुरदिग्धांगा बभूवुर्विगतस्पृहाः ॥
रुद्रलोकाय कल्पान्ते संस्थिताः शिवतेजसा ॥२६॥

तस्मान्न निंद्याः पूज्याश्च विकृता मलिना अपि ॥
रूपान्विताश्च विप्रेन्द्राः सदा योगिंद्रशंकया ॥२७॥

बहुना किं प्रलापेन भवभक्ता द्विजोत्तमाः ॥
संपूज्याः सर्वयत्नेन शिववन्नात्र संशयः ॥२८॥

मलिनाश्चैव विप्रेंद्रा भवभक्ता दृढव्रताः ॥
दधीचस्तु यथा देवदेवं जित्वा व्यवस्तितः ॥२९॥

नारायणं तथा लोके रुद्रभक्त्या न संशयः ॥
तस्मात्सर्वप्रयत्नेन भस्मदिग्धतनूरुहाः ॥३०॥

जटिनो मुंडिनश्चैव नग्ना नानाप्रकारिणः ॥
संपूज्याः शिववन्नित्यं मनसा कर्मणा गिरा ॥३१॥

इति श्रीलिंगमहापुराणे पूर्वभागे योगि प्रशंसानाम चुतस्त्रिंशोध्यायः ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP