संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ४५

पूर्वभागः - अध्यायः ४५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


ऋषय ऊचुः ॥
सूत सुव्यक्तमखिलं कथितं शंकरस्य तु ॥
सर्वात्मभावं रुद्रस्य स्वुरूपं वक्तुमर्हसि ॥१॥

सूत उवाच ॥
भूर्भुवः स्वर्महश्चैव जनः साक्षात्तपस्तथा ॥
सत्यलोकश्च पातालं नरकार्णवकोटयः ॥२॥

तारकाग्रहसोमार्का ध्रुवः सप्तर्षयस्तथा ॥
वैमानिकास्तथान्ये च तिष्ठंत्यस्य प्रसादतः ॥३॥

अनेन निर्मितास्त्वेवं तदात्मानो द्विजर्षभाः ॥
समाष्टिरूपः सर्वात्मा संस्थितः सर्वदा शिवः ॥४॥

सर्वात्मानं महात्मानं महादेवं महेश्वरम् ॥
न विजानंति संमूढा मायया तस्य मोहिताः ॥५॥

तस्य देवस्य रुद्रस्य शरीरं वै जगत्त्रयम् ॥
तस्मात्प्रणम्य तं वक्ष्ये जगतां निर्णयं शुभम् ॥६॥

पुरा वः कथितं सर्वं मयाण्डस्य यथा कृतिः ॥
भुवनानां स्वरूपं च ब्रह्माण्डे कथयाम्यहम् ॥७॥

पृथिवीचांतरिक्षं च स्वर्महर्जन एव च ॥
तपः सत्यं च सप्तैते लोकास्त्वंडोद्भवाः शुभाः ॥८॥

अधस्तादत्र चैतेषां द्विजाः सप्त तलानि तु ॥
महातलादयस्तेषां अधस्तान्नरकाः क्रमात् ॥९॥

महातलं हेमतलं सर्वरत्नोपशोभितम् ॥
प्रासादैश्च विचित्रैश्च भवस्यायतनैस्तथा ॥१०॥

अनंतेन च संयुक्तं मुचुकुंदेन धीमता ॥
नृपेण बलिना चैव पातालस्वर्गवासिना ॥११॥

शैलं रसातलं विप्राः शार्करं हि तलातलम् ॥
पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् ॥१२॥

सितं हि अतलं तच्च तलं यच्च सितेतरम् ॥
क्ष्मायास्तु यावद्विस्तारो ह्यधस्तेषां च सुव्रताः ॥१३॥

तलानां चैव सर्वेषां तावत्संख्या समाहिता ॥
सहस्रयोजनं व्योम दशसाहस्रमेव च ॥१४॥

लक्षं सप्तसहस्रं हि तलानां सघनस्य तु ॥
व्योम्नः प्रमाणं मूलं तु त्रिंशत्साहस्रकेण तु ॥१५॥

सुवर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् ॥
रसातलमति ख्यातं तथान्यैश्च निषोवितम् ॥१६॥

विरोचनहिरण्याक्षनरकाद्यैश्च सेवितम् ॥
तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥१७॥

वैनावकादिभिश्चैव कालनेमिपुरोगमैः ॥
पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥१८॥

वितलं दानवाद्यैश्च तारकाग्निमुखैस्तथा ॥
महांत काद्यैर्नागैश्च प्रह्लादेनासुरेण च ॥१९॥

वितलं चात्र विख्यातं कंबलाश्वनिषेवितम् ॥
महाकुंभेन वीरेण हयग्रीवेण धीमता ॥२०॥

शंकुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः ॥
तथान्यैर्विविधैर्वीरैस्तलं चैव सुशोभितम् ॥२१॥

तलेषु तेषु सर्वेषु चांबया परमेश्वरः ॥
स्कन्देन नंदिना सार्धं गणपैः सर्वतो वृतः ॥२२॥

तलानां चैव सर्वेषामूर्ध्वतः सप्तसप्तमाः ॥
क्ष्मातलानि धरा चापि सप्तधा कथयामि वः ॥२३॥

इति श्रीलिंगमहापुराणे पूर्वभागे पातालवर्णनं नाम पंचचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP