संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अस्थिसंचयनं

धर्मसिंधु - अस्थिसंचयनं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अस्थिसंचयनंतुसमन्त्राग्निदाहदिनादारभ्यप्रथमदिनेद्वितीयेतृतीयेचतुर्थेसप्तमेनवमेवागोत्रजैः

सहस्वस्वसूत्रोक्तप्रकारेणकार्यम्

तत्रद्विपादत्निपादनक्षत्नाणिकर्तुर्जन्मनक्षत्नंचवर्ज्यम् संभवेर्कभौममन्दवारावर्ज्याः

पालाशदाहास्थिदाहयोःसद्यःसंचयनम् अस्थ्नांगङ्गांभसितीर्थान्तरेवाप्रक्षेपःतद्विधिर्वक्ष्यते

अरण्येवृक्षमूलेनिखननंवा अस्थीन्यन्यकुलस्थस्यनीत्वाचान्द्रायणंचरेत् ।

दययान्यस्यापिनयनेमहापुण्यम् अस्थ्नांश्वसूकरशूद्रादिस्पर्शेपञ्चगव्यशालग्रामतुलस्युदकैःप्रोक्षणम्

आशौचमध्येस्वगोत्रजैःसहभोक्तव्यंतच्चदिवैव भोजनंचमृन्मयेषुपर्णपुटकेषुवाकार्यम् नतुधातुपात्रेषु ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP