संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अत्रेदंबोध्यम्

धर्मसिंधु - अत्रेदंबोध्यम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अत्रेदंबोध्यम् संपातोनामासौचिनामेकाशौचित्वज्ञानेपराशौचित्वज्ञानं

तेनपूर्वाशौचमध्येउत्पन्नमपिपराशौचपूर्वाशौचान्तेज्ञातंचेत्पूर्वेणननिवर्ततेसंपाताभावात्

पूर्वत्वपरत्वेतूत्पत्तिकृतेनज्ञानकृते

तेनपूर्वोत्पन्नस्यपरोत्पन्नञानोत्तरंज्ञानेपिपूर्वोत्पन्नेनपरोत्पन्नंतन्मध्येज्ञातंनिवर्ततएव

संपातएवज्ञानकृतोनतुपूर्वत्वादिकमितिसिद्धान्तादिति

दशाहन्त्यरात्रौयदिनिवृत्तियोग्यदशाहसंपातस्तदादिनद्वयमधिकंकार्यम्

दशमरात्रेश्चतुर्थयामेनिवृत्तियोग्यदशाहान्तरसंपातेदिनत्रयमाधिकम्

दशाहान्त्यरात्रौचतुर्थयामेवानिवृत्तियोग्यत्रिरात्राशौचपातेतुपूर्वेणशुद्धिर्नद्वयहादिवृद्धिः

एवंत्र्यहाद्याशौचानांनिवृत्तियोग्यानांपरस्परंतृतीयरात्रौतृतीयरात्रिशेषेवासंपातेपूर्वेणशुद्धिर्नद्वयहादिवृद्धिः

वर्धितद्वित्रिदिनेदशाहान्तरपातेपूर्वेणद्विरात्रेनत्रिरात्रेणवाननिवृत्तिः

वर्धिताद्विरात्रेणपक्षिण्यानिवृत्तिः वर्धितत्रिरात्रेणान्यत्रिरात्रस्यनिवृत्तिः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP