संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथयःपतितोघटस्फोटेः

धर्मसिंधु - अथयःपतितोघटस्फोटेः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथयःपतितोघटस्फोटेनबहिष्कृतोयश्चम्लेच्छीकृतोयश्चप्रायश्चित्तानर्हपापीतस्यत्निविधस्य

पितृमातृभिन्नस्यपतितोदकविध्यनन्तरंसपिण्डीकरणवर्ज्यमन्त्यकर्मपितुर्मातुश्चत्रिविधस्यापि

नारायणबलिपूर्वकंसपिण्डीकरणसहितंसर्वभवतीत्युक्तम् तत्रपतितोदकदानविधिर्यथा

सर्वगांदासीमाहूयतस्यैवेतनंदत्वाअशुद्धपूर्णघटहस्तांतांब्रूयात्

हेदासिगच्छमूल्येनतिलान्तोयपूर्णमिमंघटंचशीघ्रमानय

ततोदक्षिणामुखीउपविश्यवामपादेनतंघटंसतिलक्षिप घटक्षेपणकालेचामुकसंज्ञकपतितप्रेतपिबपिबेतिमुहुरुच्चारयेति

सादासीतद्वाक्यंश्रुत्वामूल्यंगृहीत्वातथाकुर्यात् एवंकृतेपतिततृप्तिर्नान्यथा एतच्चपतितस्यमृतदिनेकार्यम्

इतिपतितोदकविधिः इतिमृतदोषतआशौचापवादःसप्रसङ्गः सविस्तरोनिरुपितः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP