संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथपाणिहोमप्रकारः

धर्मसिंधु - अथपाणिहोमप्रकारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपाणिहोमप्रकारः तत्र विप्रपानावग्नौकरणंकरिष्येइतिप्रश्नः

क्रियतामित्यनुज्ञा करिष्येइतिप्रश्नेकुरुष्वेत्यनुज्ञा नभवतीतिसर्वत्राश्वलायनमतम्

कातीयादीनांतुभवत्येव आश्वलायनसूत्रवृत्तौतुपाणिहोमेकथमपिप्रश्नःप्रतिवचनंचनकार्यमितिद्योतितम्

सदर्भपित्र्यविप्रपाणीसव्येनपरिसमुह्यपर्युक्ष्यमेक्षणेनकरेनवापूर्ववदाहुतिद्वयं

सोमायेत्यादिमंत्राभ्याप्राचीनावीत्येवजुहुयात तत्रकरेणहोमपक्षेवामहस्तेन

दर्भेणदक्षिणकरेउपस्तीर्यदक्शःइणेनद्विरवदायवामेनाभिघार्यचतुरवत्तित्वादिसंपाद्यम्

बह्वृचानांसर्वपित्र्यकरेषुहोमएकोद्दिष्टविप्रकरेहोमःकृताकृतः होमान्ते सव्येनपरिसमूहनोक्षणे

पाणिहोमेमेक्षणानुप्रहरणंन केचित्पाणीहोमेपरिसमूहनादिकंमेक्षणंचनेच्छन्ति

विप्राश्चपाणिहुतान्नं कर्त्रादेवपूर्वसव्येनैवामासुपक्वमितिमन्त्राभिधारितेस्वस्वपात्रेसंस्थाप्य

भोजनस्थानादन्यत्राचम्ययथास्थानमुपविशेयुः

अग्नौकरणशेषंपिण्डार्थमवस्थाप्यपित्र्यपात्रेष्वेवसर्वान्नपरिवेषणान्तेपरिषणीयम्

केचिदग्नौकरणशेषपरिवेषणोत्तरंसर्वान्नपरिवेषणमाहुःअग्नौकरनशेषंदेवपात्रेषुनदेयम्

कातीयानांतुसाग्नीनामग्नौहोमेदेवपूर्वसर्वपात्रेषुशेषदानम्

निरग्नेर्देवविप्रकरेहोमेपितृपात्रेष्वेवपित्र्यकरेहोमेदेवादिसर्वपात्रेषुहुतशेषदानामितिकाशिका

अन्नंपाणौहुतंयच्चयच्चान्यत्परिवेषितम् । एकीकृत्यैवभोक्तव्यंपृथक्‌भक्षोनविद्यते १

बौधायनानांतुपाणिहुतेन्नेभक्षितेन्यान्नपरिवेषणमुक्तम् ॥

अथपूर्वोक्तवद्देवपूर्वघृताभिघारितपात्रेषुपूर्वोक्तहविष्यान्नपरिवेषणंस्वयंपत्नीवान्योवाकुर्यात्

नापवित्रेणनैकेनहस्तेनचविनाकुशम् । नायसेनापिपात्रेणश्राद्धेषुपरिवेषयेत् १

व्यञ्जनादिकंपर्णाद्यन्तर्हितहस्तैर्देयम् दर्व्यादेयंघृतंचान्नंसमस्तव्यञ्जनानिच ।

उदकं चैवपक्वान्नंनोदर्व्यातुकदाचन १

हस्तदत्तंतुनाश्नीयाल्लवणव्यञ्जनादिकम् अपक्वंतैलपक्वंचहस्तेनैवप्रदीयते २

घृतादिपात्राणिभूमौस्थापयेन्नभोजनपात्रे ओदनेपरमान्नेचपात्रमासाद्यतत्रघृतपूरणेरुधिरतुल्यता

पङ्क्तौविषमदातुश्चनिष्कृतिर्नैवविद्यते । सर्वदाचतिलाग्राह्याःपितृकृत्येविशेषतः १

भोज्यपात्रेतिलान्दृष्ट्वानिराशाःपितरोगताः ।

हिङ्गुशुण्ठीपिप्पलीमरीचकानिशाकादिसंस्कारार्थान्येवनतुसाक्षाद्भक्षयेत् परिवेषनकाले

एवतत्सर्वप्रकारमन्नंपिण्डार्थपिण्डपात्रेपरिषिणीयामितिसागरे ।

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP