संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथोत्क्रान्तिधेनुः

धर्मसिंधु - अथोत्क्रान्तिधेनुः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथोत्क्रान्तिधेनुः अद्येत्याद्यमुकस्य

सुखेनप्राणोत्क्रमणप्रतिबन्धकसकलपापक्षयद्वारासुखेनप्राणोत्क्रमणाय

यथाशत्तयलंकृतामिमामुत्क्रान्तिधेनुंरुद्रदैवत्याममुकशर्मणेतुभ्यंसंप्रददेगवामंगेष्वितिमन्त्रान्तेनममेतिवदेत्

धेन्वभावेद्रव्यंदेयम् ॥

उक्तप्रायश्चित्तादिदानान्तविधिमकृत्वापित्नादिमरणेपुत्नादिनाप्रायश्चित्तंकृत्वादाहादिकर्तव्ययम्

दानान्येकादशाहेकार्याणि पितुःपापाभावनिश्चयेप्रायश्चित्तंनावश्यकम्

केचिदुत्क्रान्तिवैतरण्यौचदशदानानिचैवाहि मृतेपिकृत्वातंप्रेतंदहेदित्याहुः

तुलसींसन्निधौकुर्याच्छालग्रामशिलांतथा ।

केचित्तिललोहहेमकार्पासलवणभूमिधेनुसप्तधान्येत्यष्टदानान्याहुः क्कचिन्मुमूर्षोर्मधुपर्कदानमुक्तम् ॥

पुत्नादिःकर्तान्त्यकर्माधिकारार्थकृच्छ्रत्नयादिकंवपनंचकुर्यात्

तत्नमातापित्नोःसापत्नमातुःपितृव्यस्यज्येष्ठभ्रात्रादेश्चान्त्यकर्मकरणेक्षौरमावश्यकम्

पुत्नाणांकर्तृभिन्नानामपिक्षौरंनित्यम् तथादत्तकस्यपूर्वापरयोर्मात्रोःपित्नोर्मृतौक्षौरम्

रात्नौतुदग्ध्वापिण्डान्तंकृत्वावपनवर्जितम् । वपनंवर्जितंरात्नौश्वस्तनीवपनक्रिया

पत्नीपुत्नकनिष्ठभ्रात्नादेरन्त्यकर्मणिक्षौरंनकार्यम् अन्यत्नकृताकृतम् ॥

स्मशानेनीयमानशवस्यशूद्रस्पर्शेशूद्रेणवहनेवा कुम्भेसलिलमादायपश्चगव्यंतथैवच ।

सुमन्त्रैभिमन्त्र्यापस्तेनसंस्त्राप्यदाहयेत् कृच्छ्रत्नयंचकुर्यात्

सूतिकारजस्वलयोःस्पर्शेप्येवमेव प्रायश्चित्तंतुपश्चदशकृच्छ्राः

शूद्रेणद्विजदाहेतुचान्द्रायणपराकप्राजापत्यानिसमुच्चयेनपुत्नादिःकृत्वास्थीनिपुनर्दहेत्

अस्थ्यभावेपालाशविधिः ऊर्ध्वोच्छिष्टाधरोच्छिष्टोभयोच्छिष्टेषुकृच्छ्रत्नयम्

अस्पृश्यस्पर्शनेषट्कृच्छ्राः अन्तरालमृतौनव खट्वामरणेद्वादश निगडमृतौपश्चदश

रजकादिसप्तविधान्त्यजादिस्पृष्टमरणेत्वेकत्निंशत्कृच्छ्राणि

देशान्तरमणेपराकद्वयमष्टौकृच्छ्रवा कृच्छ्रत्रयंप्रकुर्वीतआशौचमरणेपिच ।

अर्धदग्धेशवेचितेरस्पृश्यस्पर्शेकृच्छ्रत्रयम् एवंपुत्नादयःपित्नादेःपाषिनः

पापानुसारेणप्रायश्चित्तकाण्डोक्तंप्रायश्चित्तंदुर्मरणात्मघातादिनिमित्ते

पूर्वोक्तप्रायश्चित्तंनारायणवल्यादिकंचकृत्वैवान्त्यकर्मकुर्युः

एवमुक्तप्रायश्चित्तंविनादाहादिकृतंव्यर्थभवेत् उभयोश्चनरकः ॥

पतिपत्न्येरिककालेदहनेप्राप्तेभार्यायाःपत्यासहद्विवचनान्तमन्त्रोहेनदाहंकृत्वापिण्डादिकंपतिपूर्वकंपृथक्कार्यम्

एवंसपत्नीनामेककालेमृतौसहैवदाहः पिण्डादिकंतुज्येष्ठक्रमेणपृथगेव

एवंपितापुत्रयोर्भ्रात्रोश्चलौकिकाग्निदाह्ययोर्दाहःसहैव पिण्डादिपितृपूर्वज्येष्ठपूर्वचपृथक्

पुंबालानांस्त्रीबालानांचदहनेखननेचैवमेवेतिनागोजीभट्टीये रजस्बलागर्भिण्यादिमरणेसहगमनेचवक्ष्यते ॥

अथगोमयोपलिप्तभूमौकुशेषूपविष्टोदक्षिणशिराःशयितोवागोपीचन्दनादिमृदाकृतातिलकःश्रीविष्णुंस्मरन्

पुण्यसूक्तंगीतांसहस्त्रनामादिस्तोत्नाणिपठेच्छ्रणुयाद्वा

अमृतत्वप्राप्त्यर्थपुण्यसूक्तस्तोत्रादीनांपाठंश्रवणंवाकरिष्येइतिसंकल्पः

श्रोतुःसंकल्पाशक्तौश्रावयितास्यामुकशर्मणोमृतत्वप्राप्तयेऽमुकंश्रावयिष्यइतिसंकल्पयेत्

नानानमितिसूक्तंपुरुषसूक्तंविष्णुसूक्तमुपनिषद्भागाइत्यादिपुण्यसूक्तानि

रामकृष्णादिनास्मरणेजातिमात्नस्याधिकारः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP