संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
संन्यासाश्रमं तीर्थादिनात्मघातंकुर्वन्ति

धर्मसिंधु - संन्यासाश्रमं तीर्थादिनात्मघातंकुर्वन्ति

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


इदानींतनशिष्टास्तुरोगादिपीडांसोढुमशक्तौसंन्यासाश्रमंगृहीत्वातीर्थादिनात्मघातंकुर्वन्ति

गृहस्थविधुरादयश्चनकुर्वन्ति केचित्त्वपरिहार्यरोगादिग्रस्तवृद्धादेर्जलाजिनाबुद्धयात्मघातःकलौप्रयागभिन्नदेशेनभवति

भृग्वग्निपतनैश्चैववृद्धादिमरणंतथेतिकलिवर्ज्येषुपरिगणनादित्याहुः

एतन्मतेमरणान्तप्रायश्चित्तविधयःकाशीखण्डादौविप्रादेर्देहत्यागविधयश्चयुगान्तरपराः

प्रयागमरणंस्त्रीणांसगमनंचकलियुगेसर्वसंमतम् अत्रसर्वत्रसहगमनभिन्नेविधिवाक्यानुज्ञातेदेहत्यागेत्रिरात्रमाशौचमितिबहवः

दशाहमितिकेचित् एवंफलकामनयाविहितेकाम्यप्रयागमरणेपिपक्षद्वयंज्ञेयम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP