संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
तत्नतिलपात्नदानविधिः

धर्मसिंधु - तत्नतिलपात्नदानविधिः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्नतिलपात्नदानविधिः

यथाशक्तिकांस्यपात्नेताम्रपात्नेवातिलान्क्षिप्त्वासुवर्णचप्राक्षिप्यमजन्मप्रभृतिमरणान्तंकृतनानाविधपापप्रणाशार्थतिलपात्नदानंकरिष्ये

विप्रसंपूज्यममजन्मप्रभृतिमरणान्तंकृतनानाविधपापनाशार्थमिदंतिलपात्रंससुवर्णसदक्षिणंअमुकशर्मणेतुभ्यंसंप्रददे ।

तिलाःपुण्याःपवित्नाश्वतिलाःसर्वकराःस्मृताः । शुक्लावायदिवाकृष्णाऋषिगोत्नसमुद्भवाः यानिकानिचपापानिब्रह्महत्यासमानिच ।

तिलपात्नप्रदानेनममपापंव्यपोहतु नममेतिविप्रहस्तेजलंक्षिपेत् पुत्रादिस्त्वस्यजन्मप्रभृत्यादिसंकल्पमस्यपापंव्यहोहत्वितिमन्त्रंचवदेत्

ऐहिकामुष्मिकंयच्चसप्तजन्मार्जितंऋणम् । तत्सर्वशुद्धिमायातुगामेकांददतोमम इतिऋणधेनुदानमन्त्रः अन्यत्सर्वसामान्यगोदानवत्

तद्विधिस्तुद्वितीयपरिच्छेदेउक्तः मोक्षंदेहिहषीकेशमोक्षंदेहिजनार्दन ।

मोक्षधेनुप्रदानेनमुकुन्दःप्रीयतांमम इतिमोक्षधेनुमन्त्रः आजन्मोपार्जितंपापंमनोवाक्कायकर्मभिः ।

तत्सर्वनाशमायातुगोप्रदानेनकेशव इतिपापधेनुदानमन्त्रः ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP