संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथसाग्नेर्धिशेषः

धर्मसिंधु - अथसाग्नेर्धिशेषः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसाग्नेर्धिशेषः गृह्याग्निमतोगृह्याग्निताग्निमतस्त्रेताग्निभिर्दाहःकार्यः तत्नगृह्याग्निमतः

श्रौताग्निमतश्चकृष्णपक्षेमरणेतदैवसायंकालाहुतीर्दर्शसायंकालपर्यन्ताः

पक्षहोमवत्सकृद्ग्रहणेनैवहुत्वापुनःसंकल्पपूर्वकंप्रातराहुतीश्चप्रतिपत्प्रातर्होमान्तास्तद्वदेवहुत्वादर्शयागंकुर्यात्

यागासंभवेआज्यंसंस्कृत्यस्त्रुचिचतुर्वारंगृहीत्वापुरोनुवाक्यायाज्याभ्यामेकैकांप्रधानाहुतिंजुहुयात्

स्मार्तेतुचतुर्गृहीताज्येनाग्नयेस्वाहेन्द्राग्निभ्यांस्वाहेतिनाम्नैवप्रधानाहुतिद्वयम्

शुक्लपक्षेरात्नौमरणेसायंहोमस्यकृत्वात्प्रातर्होममात्नमाकृष्यतदैवकुर्यात्

नात्नपौर्णिमान्तानांदर्शान्तानांवाहोमानामिष्टिप्रधानपूर्णाहुतीनांवाकरणमशुक्लपक्षेदिवसामरणेतुनकस्यापिहोमस्याकर्षणम्

एवंकृष्णपक्षमरणेपिदैवात्पूर्णमासेष्टयतिक्रमेहोमापकर्षप्रधानपूर्णाहुत्यादिकंचकृतमनारब्धत्वादिति

भाति करणपक्षेऽतिक्रान्तपूर्णमासपूर्णाहुतीर्हुत्वापक्षहोमान्कृत्वादर्शपूर्णाहुतयःकार्याः

अग्नावरण्योरारुढेप्रमीयेतपतिर्यदि ।

प्रेतंस्पृष्टामथित्वाग्निंजप्त्वाचोपावरोहणम् घृतंचद्वादशोपात्तंतूष्णींहुत्वाशवक्रिया ।

विच्छिन्नश्रौताग्नेर्मृतौतुप्रेताधानंकार्यम् तद्यथाप्रेस्वाग्न्यालयेक्षिप्त्वारणीसंनिधाप्य

यस्याग्नयोजुव्हतोमांसकामाःसंकल्पयन्तेयजमानमांसं

जायतुतेहविषेसादितायस्वर्गेसोकमिमंप्रेतंनयत्वितियजुर्मत्रेणमथित्वाग्निमायतनेप्रणीय

द्वादशगृहीताज्येनतूष्णींहुस्वातेनदाहादिकार्यम् नष्टेष्वग्निष्वथारण्योर्नाशेस्वामीम्नियेतचेत् ।

आहरेदरणीद्वन्द्वंमनोज्योतिऋचाततः शेषंप्राग्वत् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP