संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथान्येप्यनुकल्पाः

धर्मसिंधु - अथान्येप्यनुकल्पाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथान्येप्यनुकल्पाः तत्रद्विजाद्यभावेदर्भबटुविधानेनपिण्डदानमात्रमुक्तम्

अथवाद्रव्यविप्रयोरभावेपक्वान्नस्यपैतृकसूक्तेनहोमःकार्यः

यद्वाश्राद्धदिनेप्राप्तेभवेन्निरशनःपुमान्‍ ।

किंचिदद्यादशक्तोवाउदकुम्भादिकंद्विजे १ तृणानिवागवेदद्यात्पिण्डान्वाप्यथनिर्वपेत् ।

तिलदर्भैःपितृन्वापितर्पयेत्स्नानपुर्वकम् २ अथवातृनभारंदहेत् ।

धान्यंवातिलान्वास्वल्पांदक्षिणांवाद्विजायदद्यात्

अथवासंकल्पादिसर्वश्राद्धप्रयोगंपठेत् सर्वाभावेवनंगत्वोर्ध्वबाहुःस्वकक्षंदर्शयनिदंपठेत

नमेऽस्तिवित्तंधनधनंनचान्यच्छ्राद्धोपयोगिस्वपितृन्नतोस्मि ।

तृप्यन्तुभक्त्यापितरोमयैतौभुजौकृतौवर्त्मनिमारुतस्य १ इति प्रभासखण्डेऽन्येपिमन्त्राउक्ता इत्यनुकल्पाः ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP