संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
म्लेच्छीकृत प्रायश्चित्ताः

धर्मसिंधु - म्लेच्छीकृत प्रायश्चित्ताः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यस्तुकिंचित्कालंम्लेच्छीकृतःप्रायश्चित्तार्हस्तस्यषोडशकृच्छ्रादिप्रायश्चित्तंपुत्नेणकृत्वापर्णशरदाहादिकार्यम्

प्रमादमरणभिन्नेषुचौर्यपारदार्यादिहेतुकेषुदुर्मरणेषुचान्द्रायणद्वयंतप्तकृच्छ्रंवेत्याकरतोविचार्ययोज्यम्

किंचव्याघ्रादिहेतुकदुर्मरणेषुशातातपोक्तदानादिविधिरपिकार्यः तथाहि व्याघ्रहतेविप्रकन्याविवाहनम्

गचहतेचतुर्निष्कपरिमितहेमनिर्मितगजदानम् राजहतेसावैर्णपुरुषदानम् चोरहतेप्रत्युक्षधेनुदानम्

वैरिहतेवृषदानम् वृषभेणहतेयथाशक्तिहेमदानम् शय्यायांचमृतेदेयाशय्यातूलीसमन्विता

निष्कहेमनिर्मितविष्णुप्रतिमाधिष्ठिताच शौचहीनमरणेद्विनिष्कहैमविष्णुदानम् संस्कारहीनेमरणविप्रपुत्रोपनयनम्

अश्वहतेनिष्कत्रयहेमकृताश्वदानम् शुनाहतेक्षेत्रपालस्थापनम् सूकरहतेमहिषदानम् कृमिभिर्हतेपञ्चखारीमितगोधूमदानम्

वृक्षहतेवस्त्रयुतसौवर्णवृक्षदानम् शृङ्गिणाहतेवस्त्रयुतवृषभदानम् शकटहतेसोपस्करंकिंचित्द्रव्यदानम्

भृगुपातमृतेधान्यपर्वतदानम् अग्निनामृतेउदपानोत्सर्गविधिः काष्ठहतेधर्मार्थसभाकरणम् शस्त्रहतेमहिषीदानम्

अश्महतेसवत्सपयस्विन्यागोर्दानम् विषेणहतेहेमनिर्मितपृथ्वीदानम् उद्धन्धनेनमृतेहेमकापिदानम्

जलेमृतेद्विनिष्कहेमनिर्मितवरुणदानम् विषूचिकामृतेस्वाद्वन्नेनशतविप्रभोजनम् कण्ठस्थितकवलस्यमरणे

घृतधेनुदानम् कासरोगमृतेऽष्टकृच्छ्राणि अतीसारमृतेलक्षगायत्रीजपः शाकिन्यादिग्रहैर्मृतेरुद्रैकादशिनीजपः

विद्युत्पातमृतेविद्यादानम् अन्तरिक्षमृतेवेदपारायणम् पतितेमृतेषोडशकृच्छ्राणि

अस्पृश्यस्पर्शयुक्तमरणेसच्छास्त्रपुस्तकदानमित्यादि ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP