संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथविभक्ताविभक्तनिर्णयः

धर्मसिंधु - अथविभक्ताविभक्तनिर्णयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथविभक्ताविभक्तनिर्णयः तत्रजीवत्पितृकनिर्णयेश्राद्धाधिकारिनिर्णयेचप्रायेणोक्तम् विशेषस्तूच्यते

विभक्तधनानांभ्रात्रादीनांसर्वेधर्माः पृथगेव सपिण्ड्यन्तप्रेतकर्मषोडशमासिकानिचैकस्यैवेत्यादितुप्रागुक्तम्

अविभक्तानांतुधननिरपेक्षाणिस्नानसंध्याब्रह्मयज्ञमन्त्रजपोपवासपारायणादीनिनित्यनैमित्तिककाम्यानिपृथगेव

अग्निसाध्यंश्रौतस्मार्तनित्यकर्मापिपृथगेव पितृपाकोपजीवीस्याद्धातृपाकोपजीविकः ।

इतिपक्षान्तरंकात्यायनादिपरम् पञ्चमहायज्ञमध्येदेवभूतपितृमनुष्ययज्ञाज्येष्ठस्यैव

पाकभेदेआश्वलायनांवैश्वदेवभेदोविकल्पेन

ज्येष्ठेनकृतेवैश्वदेवेकनिष्ठस्यपाकसिद्धौतेनतूष्णींकिंचिदन्नमग्नौक्षिप्त्वाविप्रायदत्त्वाभोक्तव्यतितिकेचित्

देवपूजातुपृथगेकत्रवा प्रतिवार्षिकदर्शसंक्रान्तिग्रहणादिश्राद्धानिज्येष्ठस्यैव

तीर्थश्राद्धाद्यपियुगपत्सर्वेषामविभक्तानंप्राप्तावेकस्यैव भेदेनप्राप्तौभिन्नम्

एवंगयाश्राद्धेपियोज्यम् काम्येदानहोमादौद्रव्यसाध्यभ्रात्राद्यनुमत्याधिकारः मघात्रयोदशीश्राद्धंपृथगेवेत्युक्तम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP