संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
भोजनान्तेप्राचीनावीती

धर्मसिंधु - भोजनान्तेप्राचीनावीती

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


भोजनान्तेप्राचीनावीती तृप्ताःस्थेतिविप्रान्पृष्ट्वातृप्तास्म इतिप्रत्युक्तौगायत्रीमधुवाताइतितृचमक्षन्नमीतिचश्रावयित्वा

अथवाक्षन्नमीत्येतदन्तेतृप्तिप्रश्नंकृत्वाश्राद्धंसंपन्नमितिपृष्ट्वासुसंपन्नमित्युक्तः ।

परिवेषणकालेनुद्धरणेऽधुनापिण्डार्थसर्वान्नादुद्धृत्यविकिरार्थचोद्धृत्य अन्नशेषैश्चकिंकार्यमितिपृच्छेत्तुसद्विजान् ।

तेइष्टैःसहभोक्तव्यमितिप्रत्युक्तिपुर्वकम् १ प्रदद्युःसकलंतस्मैस्वीकुर्युर्वायथारुचि ।

कातीयैस्तुतृप्तानज्ञात्वावक्ष्यमाणप्रकारेणविकिरंदैवेपित्र्येचदत्वाविप्रेभ्यःपितृपुर्वकंसकृदपोदत्वागायत्रीमधुमतीश्च

श्रावयित्वातृप्तिप्रश्नःसंपत्तिप्रश्नश्चकार्यः एवंशाखान्तरेप्युत्तरापोशनत्पूर्वमेवविकिरेदानम् बह्वृचानांतुपिण्डान्ते

एवविकिरः हिरण्यकेशीयैराचान्तेउक्तः ॥

ततउच्छिष्टभाग्भ्योन्नंदीयतामित्युक्ताविप्राःपात्रस्थंभुक्तशेषंदैविकंदक्षिणे पैतृकंवामेवहिःकृत्य

पितृपुर्वदत्तमुत्तरापोशनममृतापिधानमसीतिकुर्युः पिण्डदानंत्वाचान्तेष्वनाचान्तेषुवाविप्रेषुकार्यम्

विप्राश्चमुखप्रक्षालनपूर्वहस्तप्रक्षालनादिशरावादौकुर्युर्नकांस्यताम्रपात्रयोःशुद्धोदकेनाचम्यकयानइतितृचंजपेयुः ॥

N/A

References : N/A
Last Updated : June 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP