संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथदाहादौ

धर्मसिंधु - अथदाहादौ

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथदाहादौ समोत्कृष्टवर्णप्रेतस्यस्नेहादिनादाहोदकदानादिसकलौर्ध्वदेहिककरणेतत्तज्जात्याशौचम्

तदन्तेस्नेहलोभाद्यनुसारेणगुरुलघुप्राजापत्यादीनांत्रयम् स्नेहादिनासवर्णानांदाहमात्रकरणे

तद्गृहवासेत्रिरात्रम् तदन्नभक्षणेदशरात्रम् तदुभयाभावे एकाहः

हीनवर्णेनोत्तमवर्णस्यदाहमात्रकरणेशवजात्याशौचम् भृतिग्रहणेनसवर्णस्यदाहमात्रकरणेपिदशाहाद्येव

मौल्येनोत्तमवर्णदाहेद्विगुणम् उत्तमेनाधमवर्णदाहनिर्हरणकरणेतज्जात्याशौचंतदन्तेक्रमेणद्विगुणंत्रिगुणंचतुर्गुणंप्रायश्चित्तम्

मौल्येनहीनवर्णदाहादौतुप्रायश्चित्तमाशौचंचोक्तापेक्षयाद्विगुणम्

धर्मार्थसमोत्कृष्टवर्णप्रेतस्यदाहादिसकलौर्ध्वदेहिककरणेपिनाशौचंनित्यपिण्डदानाद्यनन्तरंस्नानमात्राच्छुद्धिः

द्विजेनशूद्रस्यधर्मेणापिदाहादिनकार्यम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP