संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथहोमप्रकारः

धर्मसिंधु - अथहोमप्रकारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथहोमप्रकारः बह्वृचानांव्यतिषङ्गपक्षेऽग्नावग्नौकरणंकरिष्ये

इतिपृष्ट्वाक्रियाअमितिअनुज्ञातोगृह्यपक्वंचरुमुद्धृत्यद्विधाविभज्यापसव्येनोत्तरभागादवदानसंपदामेक्षणेऽवदायसोमायपितृमतेस्वधानमः

सोमायपितृमत इदंनममेतिहोमत्यागौकृत्वादक्षिणभागात्पुनस्तथैवावदायाग्नये

कव्यवाहनायस्वधानमइतिहोमत्यागौकुर्यात् सव्येनापसव्येनवामेक्षणमग्नावनुप्रहरेत्

यद्वासव्येनस्वाहान्तोक्तमन्त्रेणाहुतिद्वयंसोमाग्न्योर्व्यत्यासेनादाय जुहुयादिति

कातीयानांतुगृह्येश्रपणमकृत्वैवपचनाग्निपक्वमन्नमादायघृताक्तंकृत्वापूर्ववत्प्रश्नानुज्ञानन्तरंस्मार्ताद्यग्निंपरिस्तिर्यतिस्त्रःसमिध

आधायसव्येनाग्नयेकव्यवाहनायस्वाहासोमायपितृमतेस्वाहेतिमेक्षणेनाहुतिद्वयंजुहुयापादपसव्येनवापाणिहोमेपीत्थमएवप्रकारऊह्योविशेषसुक्तः
आपस्तम्बानातुआज्यभागान्तेउद्धियतामन्गौचक्रियतामितिप्रश्नेकाममुद्धियतामितिअनुज्ञानम्

हिरण्यकेशीयानामुद्धरिष्याम्यग्नौकरिष्यामीतिप्रश्नः

यन्मेमातेत्यादिमन्त्रैःसप्तान्नाहुतयःषडाज्याहुतयइतित्रयोदशाहुतयः

मन्त्रास्तु विस्तरभयान्नोक्ताः हिरण्यकेशीयानामाज्यभागान्तेसोमायपितृमते

इत्यादिषोडशमन्त्रैःषोडशाज्याहुतयः षोडशान्नाहुतयश्चप्रतिपार्वणंबोध्याःमन्त्रेषुपित्रादिपदोहआज्यान्नपदयोरूहश्च

तदग्रन्थेष्वेवज्ञेयोतिविस्तृतत्वान्नोच्यते ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP