संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
यदातुभागिनेयादिर्मातुलादेरन्त्यकर्मः

धर्मसिंधु - यदातुभागिनेयादिर्मातुलादेरन्त्यकर्मः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


यदातुभागिनेयादिर्मातुलादेरन्त्यकर्मकरोतितदातन्निमित्तेदशाहाद्याशौचेसतियदिसपिण्डमरणनिमित्तंदशाहादिकंपततइतदातस्यपूर्वेणशुद्धिर्नभवति कर्माङ्गाशौचस्यास्पृश्यतामत्रप्रयोजकत्वेनसंध्यादिकर्मलोपाभावेनलघुत्वात्

लघुनागुरोर्निवृत्त्याभावात् एवंत्रिरात्रपातेपिजननत्रिरात्रस्यनिवृत्तिर्मृतकत्रिरात्रस्यनेत्यादिकमूह्यम्

पुत्रस्यसपिण्डाशौचेनमातापित्रोराशौचंनापैति एवंभार्यायाभर्त्राशौचंनापैति केचित्पत्युर्भार्याशौचमपिनापैतीत्याहुः

मात्राशौचमध्येपित्राशौचपातेपूर्वान्तेशुद्धिः स्मृत्यर्थसारादयस्तुपितुःसंपूर्णमेवाशौचंकार्यमित्याहुः

पित्राशौचेमातुर्मरणेपित्राशौचंसमाप्यपक्षिणीमधिकांकुर्यात् इयंपक्षिणीवृद्धिर्दशमरात्रेरर्वाकमरणेतज्ज्ञानेवाभवति

दशमरात्रौतद्रात्रिचतुर्थयामेवामातृमरणादौतुद्विरात्रत्रिरात्रावेवनपक्षिणी

मातुरनाहिताग्निभर्तुर्मरणाद्वितीयादिदिनेषुसहगमनेपिनाधिकापक्षिणी भर्त्राशौचान्तेशुद्धिः

नवश्राद्धपिण्दादिकंयुगपत्समापयेत् भर्त्राशौचोत्तरमन्वारोहणेत्रिरात्रम् एतत्रिरात्रंसपिण्डानामेव

पुत्रस्यतुमात्राशौचंसंपूर्णमेवेतिभाति सहगमनेसपिण्डानामपिपूर्णमेवाशौचंत्रिरात्रंत्वनुगमनपरमितिगौडाः

इदमेवयुक्तम् इयंसंपातेपूर्वेणशुद्धिःसूतिकायाअग्निदस्यचनास्ति यदादेशान्तरमृतपितृर्वार्ता

श्रुत्वापुत्रैर्दशाहमाशौचंकृतंसंस्कारस्त्वस्थ्यलाभादिहेत्वन्तरवशान्नकृतोदशाहोत्तरंचसंस्कार

आरब्धस्तत्रसंस्कारकर्तुःपुत्रस्यकर्माङ्गंदशाहमाशौचम् तदाशौचमध्ये सपिण्डमरणेपूर्वान्तेशुद्धिर्न

मातुर्मरणेपिनाधिकापक्षिणी किंतुसपिण्डाशौचंमात्राशौचंचसंपूर्णमेवकार्यम् अतिक्रान्तकालाद्वर्तमानस्यबलवत्त्वात्

एवंद्वादशवर्षादिप्रतीक्षोत्तरंपुत्रादिभिःक्रियमाणपित्रादिसंस्काराङ्गदशाहाशौचेऽन्यसपिण्डादिमरणेपीतिपूर्वशेषएणशुद्धेरपवादः

सिन्धावुक्तः जननाशौचेमृताशौचेवामृतकसंपातेपिण्डदानाद्यन्तकर्मप्रतिबन्धोनास्ति

मृताशौचेजाताशौचेवापुत्रजननेजातकर्मादिप्रतिबन्धोनस्तीत्येके पूर्वाशौचान्तेजातकर्मेत्यन्ये

मातुर्याधिकापक्षिणीतन्मघ्येपितुर्महैकोद्दिष्टश्राद्धंवृषोत्सर्गंशय्यादानादिकंचकुर्यात्

अन्यसपिणाशौचेत्वेकादशाहकृत्यंनकार्यमितिबहवः कार्यमितिकश्चित् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP